________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥११९६॥
+9-KARMEREKX
लोमसदृशाः, च पुनर्मुदुकाः सुकुमालाः पट्टकूलसदृशाः, गुरुका लोहपारदसदृशाः, तथा पुनर्लघुका है सटोक अर्कतूलसदृशाः ॥ २०॥
॥ मूलम् ॥--सीया उण्हा य निद्धा य । तहा लुक्खा य आहिया ॥ इइ फासपरिणया एए। | पुग्गला समुदाहिया ॥ २१ ॥ व्याख्या-तथा पुनः केचित्पुद्गलाः शीता हिमसदृशाः, च पुनरुष्णा
अग्निसदृशाः, च पुनः स्निग्धा घृतसदृशाः, तथा रूक्षाश्चाख्याताः. इत्यमुना प्रकारेणैते पुद्गलाः स्पर्शपरिणता अष्टप्रकारेण तीर्थकरैरुदाहृताः. ॥ २१ ॥
॥ मूलम् ॥-संठाणपरिणया जे उ । पंचहा ते पकित्तिया ॥ परिमंडला य वट्टा । तंसा चउरंसमायया ॥२२॥ व्याख्या-ये तु पुद्गलाः संस्थानपरिणतास्ते पंचधा प्रकोर्तिताः, ते के ? तानाह-परिमंडलाः कंकणाकाराः, पुनर्वतुला लड्डुकाकृतयः, पुनस्तिस्राः शृंगाटकाकाराः, पुनश्चतुरस्राश्चतुष्कोणाश्चतुष्किकाकाराः, तथा पुनरायताः प्रलंबा रज्ज्वाकाराः ॥२२॥ संप्रत्येषामेव परस्परं संबंधमाह- ॥११९६॥
॥ मूलम् ।।-वण्णओ जे भवे किण्हे । भइए जे उ गंधओ ॥ रसओ फासओ चेव । भइए
SONALCOHORICROCONSCIOLA
For Private And Personal Use Only