________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersari Gyanmandi
सटीक
उत्तरा15 शंखकुंदस्फटिकसदृशाः ॥ १६ ॥
॥ मूलम् ।। गंधओ परिणया जे उ । दुविहा ते वियाहिया ॥ सुप्भिगंधपरिणामा। दुन्भि॥११९५||
गंधा तहेव य ॥ १७॥ व्याख्या--ये तु पुद्गला गंधतः परिणताः संति, ते पुद्गला द्विविधा व्या. ख्याताः, सुरभिगंधः परिणामो येषां ते सुरभिगंधपरिणामाः, सुगंधत्वेन परिणताश्चंदनादिवदित्यर्थः. तथैव दुरभिगंधो येषां ते दुरभिगेधाः, दुर्गंधत्वेन लशुनादिवत्परिणताः ॥ १७ ॥
। मूलम् ॥-रसओ परिणया जे उ । पंचहा ते पकित्तिया ॥ तितकडुआ कसाया। अंविला महरा तहा ।। १८॥ व्याख्या-ये तु पुद्गलाः पुना रसतः परिणतास्ते पंचधा परिकीर्तिताः, तिक्ता 3. निंबसदृशाः, कटुकाः सुंठीमरिचसदृशाः, कषायाः खदिरसदृशाः, आम्ला निंबुकरससदृशाः, मधुराः ।
शर्करासदृशाः. ॥ १९॥ F ॥ मूलम् ।।-फासओ परिणया जे उ । अट्टहा ते पकित्तिया ॥ कक्खडा मउया चेव । गुरूआ ₹
। लहुया तहा ॥ २० ॥ व्याख्या-स्पर्शतश्च ये परिणताः पुद्गलास्तेऽष्टधा प्रकीर्तिताः, कर्कशा अजा
++CHAK-C+CCC
4%ॐॐॐR-
534
११९५॥
For Private And Personal Use Only