________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटोक
॥११९८॥
S२%95
तोऽष्टविधः खरमृदुशीतोष्णादितो भाज्यः. संस्थानतश्च पंचविधपरिमंडलादितो भाज्यः, तदा विंश- तिविधो भवति. ॥ २४ ॥ अथ रक्तस्य मेदानाह
॥ मूलम् ॥-वण्णओ लोहिए जे उ । भइए से उ गंधओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥ २५॥ व्याख्या-यः पुनः पुद्गलो वर्णतो लोहितो भवति, हिंगुलसदृशो भवति, सोऽपि पूर्वोक्तविधिना गंधतो रसतः स्पर्शतः संस्थानतो भाज्यः, तदा सोऽपि विंशतिविधो भवति. | ॥ २५ ॥ अथ पीतस्य भेदानाह
॥ मूलम् ॥-वण्णओ पीयए जे उ । भइए से उ गंधओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥२६॥ व्याख्या-यः पुनः पुद्गलो वर्णतः पीतः स्वर्णवर्णः, स पुद्गलोऽपि गंधतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, तदा विंशतिविधो भवति. ॥ २६ ॥ अथ शुक्लस्य मेदानाह
॥ मूलम् ॥-बन्नओ सुकिले जे उ । भइए से उ गंधओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥ २७ ॥ व्याख्या-यः पुनः पुद्गगलो वर्णतः शुक्लश्चंद्रसदृशो भवति, सोऽपि पुद्गलो
KKROCRACRAKA-CH
॥११९८॥
For Private And Personal Use Only