________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
गंधतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, तदा विंशतिविधो भवति. एवं पंचभिर्वणविंशत्या उत्तरा
18 गुणितैः शतं ( १०० ) भवति. ॥ २७ ॥ इति वर्णभेदानुक्त्वा गंधपुदगलभेदानाह॥११९९॥
॥ मूलम् ॥-गंधओ जे भवे सुप्भी। भइए से उ वन्नओ ॥ रसओ फासओ चेव । भइए संठाणओवि य ॥ २८ ॥ व्याख्या-यः पुद्गलो गंधतः सुरभिश्चंदनपरिमलादिवत् सुगंधो भवति, स पुदगलो वर्णतो रसतः स्पर्शतश्च भाज्यः, तथा संस्थानतश्च भाज्यः. कोऽर्थः? सुगंधपुदगले| पंचानां वर्णानां मध्येऽन्यतरकेचिद्वर्णा भवंति. रसानामपि पंचानां मध्ये केचिद्रसा भवंति. एवं स्पर्शानामष्टानां मध्ये केचित्स्पर्शा भवंति. स्थानानां पंचानां मध्येऽन्यतरत्परिमंडलादिसंस्थानमपि | भवति. इह रसादयोऽष्टादश, ते च पंचभिर्वर्णैर्मीलितास्त्रयोविंशतिर्भवंति. ॥२८॥
॥ मूलम् ॥-गंधओ जे भवे दुप्भी । भइए से उ वन्नओ ॥ रसओ फासओ चेव । भइए & संठाणओवि य ॥ २९ ॥ व्याख्या-यः पुनः पुद्गलो गंधतो दुरभिर्दुगंधो भवति, स च पुद्गलो
Pim११९९. वर्णतो रसतः स्पर्शतः संस्थानतश्च भाज्यः, सुगंधपुद्गलवदुर्गंधपुद्गलोऽपि ज्ञेयः, दुर्गंधविषया
For Private And Personal Use Only