________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagersuri Gyarmandie
उत्तरा
सटोर्क
॥१२००॥
KECANCHCRACHCECACCX
अप्येतावंत एव, ततश्च गंधद्वयेन भंगानां षट्चत्वारिंशत् (४६). ॥ २९ ॥ अथ रसपुद्गलानां भेदानाह
मूलम् ॥-रसओ तित्तओ जे उ । भइए से उ वन्नओ॥ गंधओ फासओ चेव । भइए संठाणओवि य ॥ ३०॥-यः पुद्गलो रसतस्तिक्तो भवति, स पुद्गलो वर्णतो गंधतः स्पर्शतः संस्थानतश्च भाज्यः. यत्र पुद्गले एकस्तिक्तो रसो भवति, तत्र वर्णानां मध्ये एकः कश्चिद्वों भवति. सुगंधदुर्गंधयोरेकः कश्चिद्गंधो भवति, स्पर्शानामष्टानां मध्येऽन्यतरः कश्चित्स्पर्शो भवति, संस्थानानां मध्येऽन्यतरदेकं संस्थानं भवति. इह तिक्तेन भंगानां विंशतिः ॥ ३० ॥ अथ कटुकरसभेदानाह
॥ मूलम् ॥-रसओ कडुए जे उ। भइए से उ वन्नओ॥ गंधओ फासओ चेव । भइए संठाणओवि य ॥ ३१ ॥ व्याख्या-यः पुद्गलो रसतः कटुको भवति, स पुद्गलस्तिक्तपुद्गलवद्वर्णतो गंधतः स्पर्शतः संस्थानतश्च भाज्यः. ॥३१॥
॥ मूलम् ।-रसओ कसाओ जे उभइए से उ वन्नओ ॥ गंधओ फासओ चेव । भइए
AUCTIONACOC+COMCOLOCAL
C॥१२००॥
For Private And Personal Use Only