________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा- पुणो ॥ ९३ ॥ व्याख्या-वनस्पतिजीवा द्विविधाः, सूक्ष्मास्तथा बादराः, ते सूक्ष्मा बादराश्चापि दिसटीक १९२२वा पर्याप्ता अपर्याप्ताश्च द्विविधा आख्याताः. ॥ ९३ ॥
| ॥ मूलम् ॥-बायरा जे उ पजत्ता। दुविहा ते वियाहिया ॥ साहारणसरीरा य । पत्तेयगा| तहेव य॥ ९४ ॥ व्याख्या-ये बादरा वनस्पतिजीवाः पर्याप्तास्तेऽपि द्विधा व्याख्याताः, साधारणशरीराश्च पुनः प्रत्येका वनस्पतिजीवाः ॥ ९४॥
॥ मूलम् ॥-पत्तेयसरीराओ-णेगहा ते पकित्तिया ॥ रुक्खा गुच्छा य गुम्मा य । लया | वल्ली तणा तहा ॥ ९५॥ व्याख्या-तत्र साधारणशरोरवनस्पतिप्रत्येकशरीरवनस्पत्योर्मध्ये प्रत्येक
वनस्पतिजीवास्त्वनेकधाः प्रकीर्तिताः, ते के ? उच्यते-वृक्षाः सहकारादयः १, गुच्छा वृताककंटF| कारिकाद्याः २, गुल्मा नवमालतीप्रमुखाः ३, लताश्चंपकाद्याः ४, वल्ल्यः कुष्मांडाद्याः ५, तथा| तृणाः कुशाद्याः ६. ॥ ९५॥
॥१२२८॥ ॥ मूलम् ॥-वलया पव्वया कुहणा । जलरुहा ओसही तहा ॥ हरियकाय बोधवा । पत्तेया
For Private And Personal Use Only