________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥१२२९॥
इइ आहिआ॥ ९६ ॥ व्याख्या-वलया नालिकेरकदल्याद्याः, इह तेषां शाखांतराऽभावेन लतारू. सटोकं पत्वमुक्तं, (त्वचो वलयाकारत्वेन च वलयता) ७. पर्वजा ईश्वाद्याः ८. कुहना भृमिस्फोटाद्याः ९. जलरुहाः कमलायाः १०. तथोषधयः शालिप्रमुखाः ११. च पुनर्हरितकायाश्च तंदुलीयकाद्याः १२.18 बोधन्याः, इत्यमुना प्रकारेण प्रत्येकाः प्रत्येकवनस्पतिजीवा आख्याताः ॥ २६ ॥
॥ मूलम् ॥-साहारणसरीराओ-णेगहा ते पकीत्तिया॥ आलुए मूलए चेव । सिंगबेरे तहेव य ॥ ९७ ॥ हरिली सिरिली सिस्सिरिलि। जावईके य कंदली ॥ पलांडुलसण कंदे य । कंदलीय कूहए ॥९८॥ लोहिणी हृयच्छी हय । तुहग्गय तहेव य ॥ कहे य वजकंदे य । कंदे सूरणए तहा ॥ ९९ ॥ अस्सकन्नी य बोधवा । सीहकन्नो तहेव य॥ मुसंढी य हलिद्दे य । णेगहा एवमाइओ ॥१००॥ व्याख्या-अथ चतस्मृभिर्गाथाभिः साधारणवनस्पतीनां नामान्याह-ये तु साधारणशरोराः साधारणवनस्पतिजीवा अनंतकायवनस्पतिजीवास्तेऽप्यनेकधा अनेकप्रकाराः प्रकीर्तिताः,
V॥१२२९॥ तेषां च मध्ये केषांचित्प्रसिद्धानां नामान्याह-आलुकः, आलुपिंडालुरक्तालुककंदः १, तथा मूलकं
For Private And Personal Use Only