________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा॥१२३०॥
प्रसिद्धं २, श्रृंगबेरकमाकं ३, तथैव च ॥ ९७ ॥ हरिलीनामा कंदः ४, सिरिलोनामा कंदः ५, सि-टू सटीक स्सिरिलीनामापि दः ६, एते कंदविशेषाः, यावतिकोऽपि कंदविशेषः ७, कंदली कंदः ८, पलांडुकंदः ९, यो देशविशेषे मांसरूपः कंदो भवति. लसूनकंदस्तु प्रसिद्धः १०, कुहबतकंदलीकंदोऽपि कंदविशेषः ११, ॥ ९८ ।। लोहिनीकंदः १२, हुताक्षीकंदः १३, इतकंदः १४, तुहकंदः १५, कृष्णकंदः १६, वज्रकंदः १७, सूरणकंदस्तथा १८ ॥ ९९ ॥ अश्वकर्णी कंदो बोधव्यः १२, तथैव सिंहकर्णीकंदः २०, मुसंढीकंदः २१, हरिद्राकंदः २२, चैवमादिका अनेकधाः कंदजातयो ज्ञेयाः. ॥१०॥ साधारणलक्षणमिदं-गूढसिरागं पत्तं । सच्छीरं जं च होइ निच्छीरं ॥ जंपि य पणट्ठसंधि । अणंतजीवं वियाणाहि
॥ मूलम् ॥-एगविहमनाणत्ता । सुहुमा तत्थ वियाहिया ॥ सुहमा सबलोगंमि । लोगदेसे | | य बायरा ॥१॥ व्याख्या-सूक्ष्मा वनस्पतिकायजीवा एकविधा अनानात्वा व्याख्याताः, तत्र सूक्ष्मा वनस्पतिजीवा निगोदनामानः सर्वस्मिंश्चतुर्दशरज्ज्वात्मके लोके व्याप्ताः संति. बादरा वनस्पतिजीवा लोकदेशेऽभिव्याप्य स्थिताः संति. कुत्रचित्प्रदेशे भवंति, कुत्रचित्प्रदेशेन भवंतीत्यर्थः॥१॥
154ॐ+5AADHAN
For Private And Personal Use Only