________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२३१ ॥
www.kobatirth.org
॥ मूलम् ॥ - संतई पप्पणाईया । अपजवसियावि य ।! ठिई पडुच्च साईया । सपज्जवसियावि य ॥ २ ॥ व्याख्या—संततिं प्राप्यैते वनस्पतिजीवा अनादयः पुनरपर्यवसिताः संति. कायस्थितिं च प्रतीत्याश्रित्य सादिकाः सपर्यवसिताश्च संतीत्यर्थः ॥ २ ॥
॥ मूलम् ॥—दस चेव सहस्लाई । वासाणुकोसिया भवे ॥ वणस्सईण आउं तु | अंतोमुहुत्तं । जहणिया ॥ ३ ॥ व्याख्या - वनस्पतीनां प्रत्येक वनस्पतिजीवानां वर्षाणां दश सहस्राण्युत्कृष्टायुःस्थितिर्भवेत् जघन्यका स्थितिश्चांतर्मुहूर्त भवेत्. साधारणानां तु जघन्यत उत्कृष्टतश्चांतर्मुहूर्तमेव स्थितिरस्ति, तस्मादत्र प्रत्येक वनस्पतिजीवानामेव स्थितिज्ञेया ॥ ३ ॥
॥ मुलम् ॥ - अनंतकालमुक्कोसं । अंतोमुहुत्तं जहन्नयं ॥ कार्याठिई पणगाणं । तं कार्य अमुंचओ ॥ ४॥ व्याख्या-पनकानां पनकोपलक्षितफूलणिवनस्पतिजीवानां तं स्वकीयं कायमचतां काय स्थितिरुत्कृष्टतोऽनंतं कालं, जघन्यतश्चांतमुहूर्त काय स्थितिज्ञेया कोऽर्थः ? यदा हि पनकजीवः पनकाच्च्युत्वा पुनरनंतरत्वेन पनकत्वे एवोत्पद्यते, तदैवमुत्कृष्टतोऽनंतकालं तिष्टति जघन्य तोंतर्मु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥१२३१ ॥