________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ
उत्तरा
सटीक
॥१२३२॥
हुर्तमेव तिष्टतीति भावः. पनकानां चेह सामान्येन वनस्पतिजीवान्निगोदत्वेनोत्कृष्टतोऽनंतकालमुच्यते, विशेषापेक्षया हि प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां वाऽसंख्येयकालैवाऽवस्थितिः. उक्तं च भगवत्यां-पत्तेयसरीरवायरवणस्सइकाईयाणं भंते केवइया काठिई पण्णता? गोयमा ! जहन्नेणं अंतोमुहत्तं, उक्कोसेणं सत्तरि सागरोवमकोडाकोडीओ. निओआणं भंते निओएत्ति , कालओ किइच्चिरं होंति ? जहन्नेणं तं चेव, उक्कोसेणं असंखेनं कालंति.॥४॥ अथ कालस्यांतरमाहहो । मूलम् ॥-असंखकालमुक्कोसं । अंतोमुहुत्तं जहन्नियं । विजढंमि सए काए । पणगजीवा
णमंतरं । ५॥ व्याख्या-पनकजीवानां स्वकीये काये त्यक्ते सत्यपरस्मिन् पृथिव्यादिषु कायेपूत्पद्य 3
पुनः पनकत्वेनोत्पद्यमानानामुत्कृष्टमसंख्यकालमंतरं भवति, जघन्यमंतरमंतर्मुहत भवति. इति काटू लांतरं प्रतिपादितं. ॥ ५॥ अथ प्रकृतमुपसंहृत्यातनं संबंधं सूचयति
॥ मूलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओवावि । विहाणाइ सहस्ससो॥६॥ व्याख्या-एतेषां सूक्ष्मबादरवनस्पतिजोवानां वर्णतो गंधतो रसतः स्पर्शतः संस्था
CAMCHARICORIC+CAN
॥१२३२॥
For Private And Personal Use Only