________________
Shri Mahavir Jan Aradhana Kendra
Acharya Si Kailassagersun Gyarmandie
उत्तरा
सटीक
॥७५२।।
MAMATOGRADHECER
॥ मूलम् ॥-उदेसियं कीयगडं नियागं । न मुच्चई किंचि अणेसणिजं ॥ अग्गीव वा सबभक्खी भवित्ता । इओ चुओ गच्छइ कटु पावं ॥४७॥ व्याख्या-पुनर्यः साधुपाश उद्देशिकं दर्शनिन उद्दिश्य कृतमुद्देशिकमाहारं, नित्यकं नित्यपिंडं गृहस्थस्य गृहे नियतपिंडं, एतादृशं सदोषमाहारमनेषणीयं साधुनाऽग्राह्यं न मुंचति, जिह्वालापटथेन किमपि न त्यजति, सर्वमेव गृह्णाति, सोऽग्निरिव सर्वभक्षीभूय हरितशुक्लप्रज्वालको वैश्वानर इव भृत्वा, प्रासुकाहारं भुक्त्वा, इतश्च्युतो मनुष्यभवाच्च्युतः कुगतिं व्रजति. किं कृत्वा ? पापं कृत्वा, संयमविराधनां विधाय. ॥४७॥
॥ मूलम् ॥-न तं अरी कंठछित्ता करेइ । जं से करे अप्पणिया दुरप्पा । से णाहई मच्चुमुहं तु पत्ते । पच्छाणुतावेण दयाविहणो ॥४८॥ व्याख्या-हे राजन्नात्मीया दुरात्मता स्वकीया दुष्टाचारप्रवृत्तिर्यमनथं करोति, तमनर्थ कंठे छेत्ता कंठच्छेदकोऽरिरपि न करोति. प्राणापहारकाद्वैरिणोऽपि दुरात्मता दुष्टा. दुष्टाचारप्रवृत्त आत्मा आत्मन एव घातकृदिति हाद. स च दुष्टाचारप्रवृत्त
P७५२॥ आत्मा मृत्युमुखं प्राप्तः सन् ‘णाहई' इति ज्ञास्यति. स्वयमेवेति शेषः, केन? पश्चादनुतापेन, हा!
For Private And Personal Use Only