SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Si Kailassagersun Gyarmandie उत्तरा सटीक ॥७५२।। MAMATOGRADHECER ॥ मूलम् ॥-उदेसियं कीयगडं नियागं । न मुच्चई किंचि अणेसणिजं ॥ अग्गीव वा सबभक्खी भवित्ता । इओ चुओ गच्छइ कटु पावं ॥४७॥ व्याख्या-पुनर्यः साधुपाश उद्देशिकं दर्शनिन उद्दिश्य कृतमुद्देशिकमाहारं, नित्यकं नित्यपिंडं गृहस्थस्य गृहे नियतपिंडं, एतादृशं सदोषमाहारमनेषणीयं साधुनाऽग्राह्यं न मुंचति, जिह्वालापटथेन किमपि न त्यजति, सर्वमेव गृह्णाति, सोऽग्निरिव सर्वभक्षीभूय हरितशुक्लप्रज्वालको वैश्वानर इव भृत्वा, प्रासुकाहारं भुक्त्वा, इतश्च्युतो मनुष्यभवाच्च्युतः कुगतिं व्रजति. किं कृत्वा ? पापं कृत्वा, संयमविराधनां विधाय. ॥४७॥ ॥ मूलम् ॥-न तं अरी कंठछित्ता करेइ । जं से करे अप्पणिया दुरप्पा । से णाहई मच्चुमुहं तु पत्ते । पच्छाणुतावेण दयाविहणो ॥४८॥ व्याख्या-हे राजन्नात्मीया दुरात्मता स्वकीया दुष्टाचारप्रवृत्तिर्यमनथं करोति, तमनर्थ कंठे छेत्ता कंठच्छेदकोऽरिरपि न करोति. प्राणापहारकाद्वैरिणोऽपि दुरात्मता दुष्टा. दुष्टाचारप्रवृत्त आत्मा आत्मन एव घातकृदिति हाद. स च दुष्टाचारप्रवृत्त P७५२॥ आत्मा मृत्युमुखं प्राप्तः सन् ‘णाहई' इति ज्ञास्यति. स्वयमेवेति शेषः, केन? पश्चादनुतापेन, हा! For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy