________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥७५३॥
PADAKPOORNANCIJ+5+5
मया दुष्टं कर्म कृतमिति पश्चात्तापेन मरणसमये ज्ञास्यति. कीदृशः स दुरात्मा? दयाविहोनः.
सटोक ॥ मूलम् ॥-निरठिया नग्गरुई उ तस्स । जे उत्तमढे विवजासमेई । इमेवि से नत्थि प-18 रेवि लोए । दुहओवि से झिज्झइ तत्थ लोए ॥ ४९ ॥ व्याख्या-हे राजन् ! य उत्तमार्थ विपर्यासमेति, तस्य नाग्न्यरुचिर्नाग्न्ये श्रामण्ये रुचिरिच्छा निरर्थिका. उत्तमः प्रधानोऽर्थो मोक्षो यस्मात्स | उत्तमार्थः, तस्मिन्नुत्तमार्थे, अर्थात्पर्यंतसमयाराधनरूपे जिनाज्ञाराधने वैपरीत्यं प्राप्नोति, दुरात्मत्वे सुंदरात्मत्वज्ञानं प्राप्नोति, तस्य नग्नत्वादिरुचिनिर्वस्त्रादिक्लेशवांछा निःफला. मिथ्यात्विनो हि कष्टं निःफलं, यतो ह्यन्यस्य पुरुषस्य तु किंचित्फलं स्यादेव, परंतु मिथ्यात्विनो नग्नत्वरुचेरर्थाद् द्रव्यलिंगिनोऽयं लोको नास्ति, लोचादिनन्नत्वादिकष्टसेवनादिहलोकसुखमपि नास्ति, पुनस्तस्य द्रव्यलिंगिनः संयमविराधनातः परलोकः परलोकसुखमपि नास्ति, कुगतिगमनाद् दुःखं स्यात, तत्रोभयलोकाऽभावे सति स धर्मभ्रष्टो द्विधाप्यैहिकपारलौकिकसुखाऽभावेनोभयलोकसुखयुक्तान्नरानवलोक्यो.
म॥७५३॥ | भयलोकसुखा भ्रष्टं मांधिगिति चिंतया 'झिज्झइ' इति क्षीयते जीणों भवति. मनसि दयते इत्यर्थः ।
H -4-
OST.COM/
अटो विधाप्यहिकसमाप नास्ति, कम
भयलोकसुखाद
For Private And Personal Use Only