________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥११९॥
3000000000000000000000
का दुत्तीर्य चंद्रगुप्तरथे गत्वा यावदारुहति तावत्तद्रथे नवारका भग्नाः, अमंगलमिति ज्ञात्वा चंद्रगुप्तेन सा | 8 निषिद्धा, चाणिक्येनोक्तमिमां मा निवारय ? नवपुरुषयुगानि यावत्तव वंशो भावीति, प्रतिपन्नं तेन.
अथ परिव्राजकराजचंद्रगुप्तचाणिक्याः पाटलिपुरमध्ये प्रविष्टाः, गता राजगृहे राज्यं द्विधा विभज्य गृहीतं, तत्रैका विषकन्यास्ति, तां दृष्ट्वा परिव्राजकराजः कामविह्वलो जातः, चाणिक्येन सा तस्यैव दत्ता, तस्याः प्रथमसंगेनैव स विषातों जातः, यावता चंद्रगुप्तो विषप्रतीकारं करोति तावता चाणि. क्येन भृकुटिः कृता, कर्णे चेमं श्लोकं पठितवान्-तुल्यार्थं तुल्यसामर्थ्य । मर्मज्ञं व्यवसायिनं ॥ अर्धराज्यहरं मित्रं । यो न हन्यात्स हन्यते॥१॥ ततश्चंद्रगुप्तस्तत्प्रतीकाराद् दूरीभृतः, परिव्राजकराजस्तु मृतः. ततश्चंद्रगुप्तः संपूर्ण राज्यं करोति, परं नंदमनुष्याश्चौर्येण देशोपद्रवं कुर्वति. एकदा चाणिक्यश्चौरदमनोपायं चिंतियन्नगराबहिर्गतः, तत्र नलदामकुविंदःस्वपुत्रं मत्कोटकैरुच्चाटितं दृष्ट्वा कोपात्तेषां बिलं खनित्वा प्रज्ज्वालयन् दृष्टः, चाणिक्येन चिंतितं योग्योऽयमिति तस्यैव तलारत्वं दत्तं, पश्चात्स चौरनिग्रहं करोति, प्रत्युत किंचिदुपकारादि न करोति, तेन सर्वेऽपि चौराः प्रकटिता व्यापादिताश्च,
000000000000000000
जियनगराबहिर्गतः, तत्र
योग्योऽयमिति तस्य
११९॥
व्यापादिताश्च, oil
For Private And Personal Use Only