________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥११८॥
00000000000000000000
| भिक्षार्थ गतः. तत्र तया बालकानां भोजनाय भाजने क्षैरेयी क्षिप्ता, एकेन बालेन मध्ये हस्तः क्षिप्तः, दग्धः स रोदिति तयोक्तं रे मूढ ! त्वमपि चाणिक्यवन्न जानासि, चाणिक्येनोक्तं हे मातश्चाणिक्यः कस्मान्मृढः? तयोक्तं पूर्व पार्थानि गृह्यते, ततो मध्ये हस्तः पात्यते भोजने राज्यग्रहणे च. तत् श्रुत्वा गतश्चाणिक्यो हिमवत्पावे, तत्र पर्वतनामा परिव्राजको राजा, तेन सह मैत्रीकृताचाणि| क्येन, तस्य प्रस्तावे उक्तं नंदराज्यं लात्वार्धमधं त्वया चंद्रगुप्तेन च भुज्यते, प्रतिपन्नं परिव्राजकरा | जेन. ततः सैन्येन सह द्वावपि चलितो, मार्गस्थग्रामनगराणि स्वायत्तीकुरुतः. एकदा मागें महदेकं ट्र नगरमागतं, तद् गृहीतुं न शक्यते, परिव्राजकवेषेण चाणिक्यो नगरमध्ये प्रविष्टः, तदंतर्देवदेवीमूर्तयः सप्रभावा दृष्टाः, विचित्रया मायया पौरान् विप्रतार्य ताः सर्वा दूरीकृताः, ततो नगरं गृहीतं. क्रमेण ससैन्यौ तौ पाटलीपुत्रपरिसरे गतो, रुद्धं तन्नगरं, नंदो धर्मद्वारेण निर्गमममार्गयत्, ताभ्यामुक्तमेकरथे यावन्माति तावत्प्रमाणं वित्तदारासुतादिकं लात्वा निर्गच्छ ? नंदेन तथैव कृतं.
एका नंदपुत्री रथस्थिता निर्गच्छंती पुनः पुनश्चंद्रगुप्तं पश्यति, नंदेन भणितं याहि ? सा रथा
000000000000000000000
॥११८॥
For Private And Personal Use Only