________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kalassagarsuri Gyarmandie
उत्तरा
सटोक
॥६५८
घशैलद्वीपवास्तव्यहासाप्रहासाव्यंतौं स्तः, तयोर्भर्ता विद्युन्मालिनामदेवोऽस्ति,सोऽन्यदाच्युतः.ताभ्यां चिंतितं कमपि व्युग्राहयावः, स आवयोर्भर्ता भवति.स्वयोग्यपुरुषगवेषणायेतस्ततो वजंतीभ्यां ताभ्यां चंपानगयाँ कुमारनंदी सुवर्णकारः पंचशतस्त्रीपरिवृतो दृष्टः, ताभ्यां चिंतितमेष स्त्रीलंपटः सुखेन व्युग्राहयिष्यते. कुमारनंदी भणति के भवंत्यौ? कुतः समायाते? ते आहतुरावां हासाप्रहासादेव्यौ, तदूपमोहितः कुमारनंदी सुवर्णकारस्ते देव्यौ भोगार्थ प्रार्थितवान्. ताभ्यां भणितं यद्यस्मद्भोगकार्य तदा पंचशैलद्वीपं समागच्छेः, एवं भणित्वा ते देव्यावुत्पतिते, गते च स्वस्थानं. अथ स राज्ञः सुवर्ण दत्वा पटहं वादयतिस्म, कुमारनंदीसुवर्णकारं यः पंचशैलदीपं नयति तस्य स धनकोटिं ददाति. एकेन स्थविरेण तत्पटहः स्पृष्टः, कुमारनंदिना तस्य कोटिधनं दत्तं. स्थविरोऽपि तद्धनं पुत्राणां दत्वा कुमारनंदिना सह यानपानमारूढः समुद्रमध्ये प्रविष्टः. यावद्दूरे गतस्तावदेकं वटं दृष्टवान्, स्थविर उवाच तस्य वटस्याधो वाहनं निर्गमिष्यति, तत्र जलावतोऽस्तीति वाहनं भं: क्ष्यति, त्वं त्वेतटशाखामाश्रयः, वटेऽत्र पंचशैलद्वीपाद्भारंडपक्षिणः समायास्यति. संध्यायां तच्चर
५८॥
वार
For Private And Personal Use Only