________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ४९० ॥
www.kobatirth.org
मुनेर्भावो मौनं साधुधर्ममंगीकरिष्याव इत्यर्थः आवां गृहे रतिं न लभावहे. तत् किं कृत्वा ? इमं विहारं, इमं मनुष्यत्वावस्थानमशाश्वतमनित्यं दृष्ट्वा इति कीदृशं विहारं ? बहूवंतरायं, बहवोंतराया यस्मिन् स बहूवंतरायस्तं च पुनस्तत्र विहारे मनुष्यभवे दीर्घं पल्योपमसागरोपमादिकमायुर्नास्ति, मनुयाणां हि स्वल्पमेवायुर्बहवोंतरायाः संति तस्माद् गृहे आवयोः सर्वथा प्रीतिर्नास्तीत्यर्थः ॥ ७ ॥
॥ मूलम् ॥ अह तायगो तत्थ मुणीण तेसिं । तवस्स वाघायकरं वयासी ॥ इमं वयं वेयविदो वयंति । जहा न होई असुयाण लोगो ॥ ८ ॥ व्याख्या - अथ पुत्राभ्यामेवमुक्ते सति तद्वाक्यानंतरं तात कस्तयोर्जनको भृगुपुरोहितस्तत्रावसरे तत्र ग्रामे वा तेसिमिति तयोस्तपोव्याघातकरमिदं वचनमवादोत्. कथंभूतयोस्तयोः ? मुन्योर्भावश्रमणयोः, द्रव्यतस्तु ब्राह्मणपुत्रावगृहीतवेषौ, भावतस्तु धृतसंयमोद्यमौ तौ तस्माद्भावमुन्योरित्यर्थः किमवादीदित्याह - हे पुलौ ! वेदविदो वेदज्ञा इदं वचनं वदति, यथा येन प्रकारेणासुतानां जनानां लोको गतिर्नास्ति न विद्यते सुतो येषां ते असुताः, तेषामसुतानामपुत्राणां यतो हि पुत्रं विना पिंडप्रदानाद्यभावात्. क्षुधा म्रियमाणत्वेना
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ४९० ॥