________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥४९१
RESSES
ध्यानपरायणत्वेनाऽगतित्वं पितृणां स्यात्. यदाह स्मृतिः-अपुत्रस्य गतिर्नास्ति । स्वगों नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । पश्चाद्धर्म समाचरेत् ॥ १॥८॥
॥ मूलम् ॥-अहिज्ज वेए परिविस्स विप्पे । पुत्ते परिठप्प गिहिंसि जाया ॥ भोच्चाण भोगे महइच्छियाहं । आरण्णया होह मुणी पसत्था ॥९॥ व्याख्या हे पुत्रौ ! युवामारण्यको भूत्वा तदनंतरं प्रशस्तो मुनी भूयास्तां. परं किं कृत्वा? पूर्व वेदान् चतुरोऽधीत्य पठित्वा, पुनर्विग्रान् परिवेष्य ब्राह्मणान् भोजयित्वा, पुनः पुत्रान् परिष्टाप्य कलासु निपुणान् कृत्वा, गृहभारयोग्यान् पुत्रान् | गृहं भलाप्य, पुनः स्त्रीभिः सह भोगान् भुंक्त्वा, इति भृगुपुरोहितेनोक्तं. ॥९॥
॥ मूलम् ॥-सोयरिंगणा आयगुणेंधणेणं । मोहानिलपजलणाहिएण ॥ संतत्तभावं परितप्पमाणं । लालप्पमाणं बहुहा बहुं च ॥१०॥पुरोहियं तं कमसोसुणयंतं । निमंतियंतं च सुए धणेणं॥ जहक्कम कामगुणेसु चेव । कुमारगा ते पसमिक्ख वकं ॥ ११॥ युग्मं द्वाभ्यां गाथाभ्यां ॥ व्याख्या- | तौ पुत्रौ भृगुपुरोहितं वजनकमाहतुः, तो कुमारीतं पुरोहितं स्वजनकं वाक्यमृचतुरित्यध्याहारः. किं
FACCORRECCANCaKOLG
॥४९१॥
For Private And Personal Use Only