________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
१८२॥
000000000000000000000
न दृष्टाः, प्रत्यभिज्ञातानि कंबलाद्युपकरणानि, ज्ञातं च तया साधवो मारिता इति. ततो धिक्कृतस्तया नृपतिः, अहं तव मुखं न पश्यामि, प्रव्रजिष्याम्येवेति वदंती तां स्कंदकभगिनी देवाः श्रीमुनिसुव्रतस्वामिसमीपे मुक्तवंतः, स्वामिना सा दीक्षिता. ततोऽग्निकुमारदेवेन तेन सनगरो देशो दग्धः. ततो दंडकारण्यं जातं, अद्यापि तथैव तजनैर्भण्यते. एभिआधुभिर्वधपरीषहः सोढस्तथापरैरपि सोढव्यः. न तु स्कंदकाचार्यवत्कर्तव्यं. अथ परैरभिहतस्यौषधादिकयाचा स्यात्तस्माद्याश्चापरीषहोऽपि सोढव्यः, अतस्तत्परीषहमाह
॥ मूलम् ॥--दुक्करं खल्ल भो निच्चं । अणगाररस भिक्खुणो॥ सव्वं से जाइयं होड । नत्थि किंवि अजाइयं ॥ २८ ॥गोयरगापविठ्ठरस । पाणी नो सुप्पसारए ॥ सेओ अंगारवासुत्ति । इइ भिक्खु न चिंतए ॥ २९ ॥ व्याख्या-खल्विति निश्चयेन भोः स्वामिन्ननगारस्य भिक्षोर्नित्यं कष्टं. अपरस्य च कदाचित्कष्टमुत्पद्यते. भिक्षोस्तु नित्यमेव कट, यदुक्तं-गात्रभंगःखरे दैन्यं । प्रस्वेदो वेपथुस्तथा ॥ मरणे यानि चिह्नानि । तान चिहानि याचने ॥१॥ इत्युक्तत्वाद्भिक्षोर्नित्यं महत्कष्टं, तत्किं
0000000000000000000
॥८२॥
For Private And Personal Use Only