________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sri Kalassagersai Gyanmandie
उत्तरा
सटीक
॥१०२॥
000000000000000000000
दर्शनं दद्युः? ततो मयाद्ययावद् व्रतानि पालितानि, तपांसि तप्तानि, कष्टानि कृतानि, सर्वाण्यप्यनुनानि मुधा जातानि, मुधा मया भोगास्त्यक्ताः, वंचितोऽहमिति मिथ्यात्वं प्रतिपन्नाः, गच्छं मुक्त्वैकाकिन एव लिंगमात्रधरा निर्गताः. अत्रांतरे तेन भक्तशिष्येण देवीभतेन कियदिनानि यावनाट्यादि विलोक्य गुरुप्रेम्णाऽत्रायातं मिथ्यात्वं गता गुरवो दृष्टाः, तत्प्रतिबोधार्थं कस्यचिग्रामस्य सीन्नि नाटयं विचके, तत्राचार्याः षण्मासान् यावन्नाटयं पश्यतः क्षुधादिकं नानुभूतवंतः, नाटयं देवेन विदृष्टं, आचार्या अग्रतश्चलिताः. ततस्तेनैव सुरेण तेषामाचार्याणां संयमपरीक्षार्थ षट्कायनामानः पड़दारकाः | सर्वालंकारविभूषितांगा विकुर्विताः, प्रथमं पृथ्वीकायिकः कुमारस्तेषामाचार्याणां दृष्टो पतितः, आचार्या आहुः, भो बाल! भूषणानि ममार्पय ? स नार्पयति, तदनु सूरिभिरसो गले गृहीतः, ततश्च भयभ्रांतो बालः प्राह प्रभोऽहं पृथिवीकायिकः कुमारः, अस्यां सैंद्राटव्यां त्वां शरणं श्रितः, भवादृशानामेवं कर्तुं न युक्तं, हे स्वामिन् मदुक्तका कथा श्रूयतां, तथाहि-एकः कुलालः खानी मृदं खनन् मृदाक्रांतः एवं भणति-जेण भिक्खं बलिं देमि। जेण पोसेमि जाइओ ॥ सा मे मही
ఆంతి కోసం పాటిల తంతు.
१०२॥
For Private And Personal Use Only