SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटार्क ऊर उत्तरा असुरनिकायोत्पादिकां भावनां जनयति. एतौ को कारणौ ? इत्याह-यः पुरुषोऽनुबद्धरोषप्रसरः, ॥१२९२॥ अनुबद्धश्चिरकालस्थायी रोषप्रसरः क्रोधप्रसरो यस्य सोऽनुबद्धरोषप्रसरः. तथा यः पुरुषो निमित्तऽतीतानागतवर्तमानरूपे त्रिविधे निमित्ते विषये, अथवा निमित्ते भूमांतरिक्षादिके प्रतिसेवी भवति, कारणं विनापि शुभाशुभनिमित्तप्रयोक्ता भवति, स मृत्वाऽसुरत्वेनोत्पद्यते, इति भावः. ॥ मूलम् ॥-सच्छग्गहणं विसभक्खं च । जलणं जले पवेसो य॥ अणायारभंडसेवी जम्मणमरणाणि बंधंति ॥७१॥ व्याख्या-यः शस्त्रग्रहणं, शस्त्राणां खड्गारिकादोनामात्मवधार्थमुदरादौ ग्रहणं शस्त्रग्रहणं, तथा विषभक्षणं तालुपुटादिकालकूटानामदनं, तथा ज्वलनमग्निप्रवेशकरणं, तथा | जले प्रवेशकरणं कूपवाप्यादौ ब्रुडनं, पर्वतादिभ्यः पतनं च शब्दाद् गृह्यते. पुनरनाचारभांडसेवा, एतानि कारणानि कुर्वतो जना जन्ममरणकारणानि बध्नति, संसारभ्रमणमुत्पादयंतोत्यर्थः, अत्राद चारः शास्त्रोक्तव्यवहारः, न आचारोऽनाचारस्तेन भांडस्योपकरणस्य सेवा हास्यमोहादिभिः परि- भोगोऽनाचारभांडसेवा. इयमपि क्लेशोत्पादनादनंतरभवोत्पादिकेत्यर्थः. एतेन चोन्मार्गप्रतिपत्त्या SARAICORRECOGNACOLX R-** ॥१२९२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy