________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरासन्मार्गविप्रतिपत्तिराक्षिप्ता. तथा चाथतो मोहोभावनोक्ता, यतस्तल्लक्षणं चेदं-उम्मग्गदेसओ
सटोक मग्ग-नासओ मग्गा विपडिवत्ति य॥ मोहेण य मोहित्ता । संमोहं भावणं कुणइत्ति.॥१॥ एतासां ॥१२९३॥
च फलं यदाहः-एयाओ भावणाओ। भाविता देवदुग्गइं जंति ॥ तत्तो य चुया संता। पडंति भवसागरमणंतं ॥ १॥ इति. ॥ ७१॥
॥ मूलम् ॥-इइ पाउकरे बुद्धे । नायए परिनिव्वुर ॥ छत्तोसं उत्तरज्झाए । भवसिद्धो य संमएत्तिबेमि ॥ ७२ ॥ व्याख्या-ज्ञातजो बुद्धस्तीर्थकरो ज्ञातात् सिद्धार्थकुलाजात उत्पन्नो ज्ञातजः
श्रीमहावीरः परिनिवृतो निर्वाणं गत इत्यन्वयः. किं कृत्वा ? इत्यमुना प्रकारेण षत्रिंशत्संख्यानुPात्तराध्यायान् प्रादुःकृत्य. उत्तराः प्रधाना अध्याया अध्ययनानि, उत्तराश्च तेऽध्यायाश्चोत्तराध्यायाः,
तानर्थतः प्रकटीकृत्येत्यर्थः. कीदृशानुत्तराध्यायान् ? भवसिद्धिकसंमतान, भवसिद्धिका भव्या|स्तेषां समता मान्याः पठनीयास्तान्.॥७२॥ इति जीवाजीवविभक्तिनामकमध्ययनं षट्त्रिंशं संपूर्ण.
IN॥१२९३॥ अथ नियुक्तिकार एतेषामध्ययनानां नामान्याह गाथाभिः-विणय (१-गाथा-४८) परीसह
CACHECRESEARCH
GRAHASEX
For Private And Personal Use Only