SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ॥५४८॥ ॐॐ | षष्टी वाटिका. ॥६॥ अथ सप्तमी प्राह सटोकं ॥ मूलम् ॥-नो निग्गंथे पणीयं आहारं आहारित्ता हवइ, से निग्गंथे, तं कहमिति चेत् आयरियाह-निग्गंथस्स खलु पणीयपाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा० तम्हा खलु नो निग्गंथे पणीयं आहारेजा ॥७॥ व्याख्या-स निग्रंथो भवेत्, यः प्रणीतं गलघृतादिबिंदुकं, उपलक्षणत्वादन्यदपि सरसमत्यंतधातुवृद्धिकरं कामोद्दीपकमाहारंप्रत्याहर्ता न भवेत्. यः सरसाहारकृन्न भवेत् स निग्रंथः. तदा शिष्यः पृच्छति. तत्कथमिति चेत्तदा आचार्य आह, हे शिप्य ! निग्रंथस्य साधोः खलु निश्चयेन प्रणीतं सरसमाहारं भुंजानस्य ब्रह्मचारिणो ब्रह्मचर्ये शंका| दयो दोषा उत्पद्यते. तस्मादित्यादिदोषप्रादुर्भावान्निग्रंथः प्रणीताहारकारी न भवेत्.॥७॥ इति सप्तमं ब्रह्मचर्यसमाधिस्थानं. इति सप्तमी वाटिका. ॥७॥ अथाष्टमी प्राह ॥ मूलम् ॥-नो निग्गंथे अइमायाए पाणभोअणं आहारेत्ता हवइ,से निग्गंथे, तं कहमिति चेत् |५४८॥ आयरियाह-निग्गंथस्स खलु अइमायाए पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका-1 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy