________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagersuri Gyarmandie
उत्तरा
सटीक
000000000000000006006
वारो दुर्विनीततुरगं वाहयन खेदं प्राप्नोति, तथा कुशिष्यं पाठयन् गुरुर्दुःखितो भवेदित्यर्थः.
॥ मूलम् ॥-खड्डुया मे चवेडा मे। अक्कोसाय वहाय मे ॥ कल्लाणमणुसासंतो। पावदिहित्ति || मन्नइ ॥ ३८॥ व्याख्या-दुर्विनीतशिष्यः कल्याणमिहलोकपरलोकहितमनुशासतं शिक्षयंतमाचार्य पापादृष्टि रस्येति पापदृष्टेरयमाचार्यः पापदृष्टिरस्ति, पापकारी वर्तते, मेमह्यं चपेटा ददाति, मे मह्यमाक्रोशान् दुर्वचनानि श्रावयति, पुनमें मह्यं बंधान कंबादिघातान् ददाति, अपरं समीहितं किमपि न दृश्यते, आचार्यः केवलं मह्यं टक्करादीनेव ददातीति मन्यते. न तु हितकारकमाचार्य मनुते. ॥३८॥ अथ पुनर्विनीतदुर्विनीतयोर्वर्णनमाह
॥ मूलम् ॥-पुत्तो मे भायणाइत्ति । साहू कल्लाणमन्नइ ॥ पावदिट्ठीउ अप्पाणं । सासं दासित्ति मन्नइ ॥ ३९॥ व्याख्या-साधुः सुशिष्यः कल्लाणं हितकारकं गुरुं गुरुवचनं वा कल्याणकारकं मनुते, अयमभिप्रायः-यदा सुशिष्यंप्रत्याचार्यों गुरुरनुशास्ति तदा सुशिष्यो मनस्येवं जानाति, आचार्यों मे मम पुत्रस्येव भ्रातुरिव ज्ञातेः स्वजनस्य स्वस्येवानुशास्ति, स्वकीयस्य बुद्धया मे मह्यं पाठयति, पाप
3000000000000000000006
॥३२॥
For Private And Personal Use Only