SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥६४८॥ च्छन् क्रमेण योजनलक्षप्रमाणरूपो जातः. क्रमाभ्यां दर्दरं कुर्वन् ग्रामाकरनगरसागराकीणां भूमिमकंपयत्, शिखरिणां शिखराणि पातयतिस्म. त्रिभुवने क्षोभं कुर्वन् स मुनिः शक्रेण ज्ञातः, तस्य कोपोपशांतये शक्रेण गायनदेव्यः प्रेषिताः, ताश्चैवं गायंतिस्म-सपर संतावओ धम्मवणदावओ कुग्गइगमणहेउ कोवो ताओवसमं करेसु भयवंति. एवमादीनि गीतानि ता वारंवारं श्रावयंतिस्म. |स मुनिर्नमुचिं सिंहासनात्पृथिव्यां पातितवान्, दत्तपूर्वापरसमुद्रपादः स सर्वजनं भापयतिस्म. ज्ञातवृत्तांतो महापद्मश्चक्री तत्रायातः, तेन समस्तसंघेन सुरासुरैश्च शांतिनिमित्तं विविधोपचारैः स उपशामितः. तत्प्रभृति विष्णुकुमारस्त्रिविक्रम इति ख्यातः. उपशांतकोपः स मुनिरालोचितः प्रतिक्रांतः शुद्धश्च. यत उक्तं-आयरिए गच्छंमि । कुलगणसंघे अ चेइअविणासे ॥ आलोइयपडिक्कतो । सुद्धो जं निजरा विउला ॥१॥ निष्कलंक श्रामण्यमनुपाल्य समुत्पन्नकेवलः स विष्णुकुमारः सिद्धिं गतः. महापद्मचक्रवर्त्यपि क्रमेण दीक्षां गृहीत्वा सुगतिभागभूत्. इति महापद्मदृष्टांतः. ८. ॥ मूलम् ॥-एगछत्तं पसाहित्ता। महिं माणनिसूरणो॥ हरिसेणो मणुस्सिंदो। पत्तो गइम ६४८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy