________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrh.org
Acharya Sh Kalassagersuri Gyarmandie
उत्तरा
१६४९॥
|णुत्तरं ॥ ४२ ॥ व्याख्या-पुनहें मुने! हरिषेणो मनुष्येंद्रो हरिषेणनामा नवमश्चक्री अनुत्तरां गतिं सटीक सिद्धि प्राप्तः, किं कृत्वा ? महीं पृथ्वीमेकच्छत्रां प्रसाध्य प्रपाल्य. कोदृशो हरिषेणः? माननिसूरणोऽहंकारिशत्रुमानदलनः ॥ ४२ ॥ अत्र हरिषेणदृष्टांतः-कांपिल्ये नगरे महाहरिराज्ञो मेरोदेव्याः18 कुक्षी चतुर्दशस्वप्नसूचितो हरिषेणनामा चक्रवर्ती समुत्पन्नः, क्रमेण यौवनं प्रातः पित्रा राज्ये स्थापितः. उत्पन्नानि चतुर्दश रत्नानि, प्रसाधितं च भरतं, कृतपट्टाभिषेको हरिषेण उदारान् भोगान् भुंजन् कालं गमयति. अन्यदा लधुकर्मतया भववासाद्विरक्तः स एवं चिंतितुं प्रवृत्तः, पूर्वकृतसुकृतकर्मवशेन मयात्रेदशी ऋद्धिःप्राप्ता, पुनरपि परलोकहितं करोमि. उक्तं च-मासैरष्टभिरही वा। पूर्वेण वयसा यथा ॥ तत्कर्तव्यं मनुष्येण । यांते सुखमेधते ॥ १॥ एवमादि परिभाव्य पुत्रं राज्ये निवेश्य स निष्क्रांतः, उत्पन्नकेवलश्च सिद्धिं गतः. पंचदशधनुरुच्चत्वं दशवर्षसहस्रायुश्च संजातमिति हरिषेणचक्रिदृष्टांतः. ९. ॥४२॥
P६४९॥ ॥ मूलम् ॥-अनिओ रायसहस्सेहिं । सुपरिच्चाइ दमं चरे ॥ जयनामो जिणक्खायं । पत्तो
RA
1565453
+KA+
4
For Private And Personal Use Only