SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kailassagersuri Gyarmandie उत्तरा ॥ ५९० BESTONE ॥ मूलम् ॥-एयं पुण्णपयं सोचा । अत्थधम्मोवसोहियं ॥ भरहोवि भारहं वास । चिच्चा कामाइ पवए ॥ ३४ ॥ व्याख्या-अथ क्षत्रियमुनिः संयतमुनिप्रति महापुरुषाणां धर्ममार्गप्रवर्तितानां दृष्टांतेन दृढीकरोति. हे मुने ! भरतोऽपि भरतनामा चक्यूपि भारतं क्षेत्र षटूखंडदि त्यक्त्वा पुनः कामान् कामभोगांस्त्यक्त्वा प्रवजितो दीक्षां प्रपन्न इत्यर्थः. किं कृत्वा? एतत्पूर्वोक्तं पुण्यपदं श्रुत्वा, पुण्यं च तत्पदं च पुण्यपदं, पुण्यं पवित्रमन्निष्कलंकं निर्दूषणं, अथवा पुण्यं पुण्यहेतुभूतं, एतादृशं पदं. पद्यते ज्ञायतेऽथोंनेनेति पदं सूत्रं जिनोक्तभागमं, क्रियावाद्यादिनानारुचिवर्जननिवेदकशब्दसूचनालक्षणं, तत् श्रवणविषयीकृत्य, अथवा पूर्ण पदं पूर्णपदं संपूर्णज्ञानं, पदशब्देन ज्ञानमप्युच्यते. कीदृशं पुण्यपदं? अर्थधमोंपशोभितं, अर्थ्यते प्रार्थ्यते इत्यर्थः, स्वर्गापवर्गलक्षणः पदार्थः, धर्मस्तदुपायभृतः, अर्थश्च धर्मश्चार्थधर्मों, ताभ्यामुपशोभितमर्थधर्मोपशोभितं. एतादृशं जिनोक्तं सि-| द्वांतमर्थधर्मसहितं श्रुत्वा यदि भरतश्चक्रधरः संपूर्णभरतक्षेत्रं षट्खंडसाम्राज्यं त्यक्त्वा दोक्षां जग्राह, तदा त्वयाप्यस्मिन् जिनोक्तागमे चलितव्यं, महाजनो येन गतः स पंथेत्युक्तत्वात्. सकलनृ ५९ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy