________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३१२॥
DOO0G000GEGGO-0000000€
नोयं पाययित्वा वृक्षे बबंध, स्वप्राणवृत्तिं फलैर्विदधे. तत एकं नगमारुह्य क्वचित्प्रदेशे सुंदरमेकं महावासं ददर्श, राजा कुतूहलात्तस्मिन्नावासे प्रविष्टः, तत्रैकाकिनी पवित्रगात्रां कन्यां भूपतिर्दृष्टवान्. सा राजानमागच्छंतं दृष्ट्वा भूरिहर्षा आसनं ददो, राज्ञोचे का त्वं? कोऽयमद्रिनिवासः? किमिदं रम्यं धाम? कन्या प्राह भूपाल! प्रथमं मत्पाणिग्रहणं कुरु? सांप्रतं विशिष्टं लग्नमस्ति, पश्चात्सर्वं वृत्तांतमहं कथयिष्यामि. तयेत्युक्ते नृपतिस्तत्र तया समं पूजितं जिनबिंबं प्रणम्योद्वाहमांगल्यमलंचकार, भूपतिना परिणीता सा कन्या विविधान् भोगोपचारांश्चकार, विचित्राश्च स्वभक्तीर्दर्शयामास, अवसरे राजा तां प्रत्येवमाह विमलैः पुण्यैरावयोः संबंधो जातोऽस्ति, परमेकापि विचित्रचित्रा सभा नास्ति. त| तो नृपतिश्चित्रकरानाकार्य सभागृहभित्तिभागाः सर्वेषां समाश्चित्रयितुं दत्ताः, सर्वेऽपि चित्रकराः स्व|स्वभित्तिभागान् गाढोद्यमेन चित्रयंति, तत्रैको वृद्धश्चित्रकरः सकलचित्रकलावेदी स्वभित्तिभागं चित्रयितुमारब्धवान्, सहायशून्यतस्तस्य निरंतरं गृहतः कनकमंजरी रूपवती पुत्री भक्तं तत्रानयति. अन्यदा सा स्वगृहाद्भक्तमानयंती राजमार्गे गच्छंत्य श्ववारमेकं ददर्श, स च बालस्त्रीवराकादिज
||३१२॥
For Private And Personal Use Only