________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
उत्तरा
सटीकं
॥१४॥
De@@@
ថ្មីចំងថ្មីម្បីបង្ខំឱ្យ
क्रोधः स्यात्तदापि क्रोधं विफलं कुर्यात, अप्रियमपि गुरुवचनं प्रियमिवात्मनो हितमिव स्वमनसि धारयेत् ॥ १४ ॥ अथ क्रोधस्यासत्यकरणे उदाहरणं-यथा कस्यचित्कुलपुत्रस्य भ्राता वैरिणा व्यापादितः, अन्यदा कुलपुत्रो जनन्या भणितः, हे पुत्र! त्वज्राघातकं वैरिणं घातय? ततः स वैरी तेन कुलपुत्रेण शीवं निजबलाजीवग्राहं गृहीत्वा जननीसमीपे आनीतो भणितश्चारे भ्रातृघातक! अनेन खड्गं दृष्ट्वा भयभीतेन भणितं, किं शरणागता हन्यते? एतद्वचः श्रुत्वा कुलपुत्रेण जननीमुखमवलोकितं, जनन्या च सत्वमवलंब्योत्पन्नकरुणया भणितं, हे पुत्र शरणागता न हन्यते, यतः-सरणागयाण वि. स्-भियाण पणयाण वसणपत्ताणं ॥रोग्गिय अजुगमाणं । सप्पुरिसा नेव पहरंति ॥ तेन कलपुत्रेण भणितं कथं रोषं सफलीकरोमि? जनन्योक्तं वत्स! सर्वत्र न रोषः सफलीक्रियते, जननीवचनात् स तेन | | मुक्तः, तयोश्चरणेषु पतित्वा क्षामयित्वा चापराधं स गतः. एवं क्रोधमसत्यं कुर्यात्. 'धारिजा पियमप्पियं' एतत्पदकथा यथा-वोतभयपत्तने एकदा महदशिवमुत्पन्नं, तन्निशम्य त्रयो मांत्रिकास्तत्रायाताः. राज्ञः पुरस्तैः कथितं वयमशिवमुपशमयिष्यामः, राज्ञा भणितं केन प्रकारेण? तेषां मध्ये एकेनोक्तं
@@@@00000
For Private And Personal Use Only