________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
RECEO
उत्तरा
सटीक
॥ मूलम् ॥-सिद्धाणं णमो किच्चा । संजयाणं च भावओ ॥ अत्थधम्मगई तत्थं । अणुसिडिं सुणेह मे ॥१॥ व्याख्या-भो शिष्याः! मे ममानुशिष्टिं शिक्षा यूयं शृणुत? किं कृत्वा? सिद्धान् पंचदशप्रकारान्नमस्कृत्य, च पुनर्भावतो भक्तितः संयतान् साधूनाचार्योपाध्यायादिसर्वसाधू-। नमस्कृत्य. कीदृशीं मेऽनुशिष्टिं? अर्थधर्मगति, अर्थ्यते प्रार्थ्यते धर्मात्मभिः पुरुषैरित्यर्थः, स चासो धर्मश्चार्थधर्मस्तस्य गतिर्ज्ञानं यस्यां साऽर्थधर्मगतिस्तां. द्रव्यवद्यो दुःप्राप्यो धर्मस्तस्य धर्मस्य प्राप्तिकारिकां. यया शिक्षया मम दुर्लभधर्मस्य प्राप्तिः स्यादिति भावः. पुनः कीदृशीं मेऽनुशिष्टिं ? तथ्यां सत्यां, अथवा तत्वं तत्त्वरूपां वा. ॥१॥
॥ मूलम् ॥ पभूयरयणो राया। सेणिओ मगहाहिवो ॥ विहारजनणिजाओ। मंडिकच्छिसि चेइए ॥२॥ व्याख्या-श्रेणिको नाम राजा, · एकदा मंडितकुक्षिनाम्नि चैत्ये उद्याने विहारयात्रयोद्यानक्रीडया निर्यातः, नगरात् क्रीडा) मंडितकुक्षिवने गत इत्यर्थः. कीदृशः श्रेणिको राजा? मगधाधिपो मगधानां देशानामधिपो मगधाधिपः. पुनः कीदृशः? प्रभूतरत्नः प्रचुरप्रधानगजा
धर्मस्य प्राप्तिः स्था व्यवद्यो दुःप्राप्यो पुरुपरित्यर्थः, सचा
-CAPSICOLASHRS
CARALX
For Private And Personal Use Only