________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोक
॥७३२॥
CO-OPALGAOSAUCHAR
श्वमणिप्रमुखपदार्थधारी. ॥ २॥
॥ मूलम् ॥-नाणादुमलयाइन्नं । नाणापक्खिनिसेवियं ॥ नाणाकुसुमसंछन्नं । उजाणं नंदणोवमं ॥३॥ व्याख्या-अथ मंडितकुक्षिनामोद्यानं कोदृशं वर्तते? तदाह-कीदृशं तद्वनं? नानाद्रुमलताकीण विविधवृक्षवल्लीभिर्याप्त. पुनः कीदृशं? नानापक्षिनिषेवितं, विविधविहंगैरतिशयेनाश्रितं. पुनः कीदृशं? नानाकुसुमसंछन्नं बहुवर्णपुष्पैाप्त. पुनः कीदृशं तदुद्यानं? नागरिकजनानां क्रीडास्थानं. नगरसमीपस्थं वनमुद्यानमुच्यते. पुनः कीदृशं? नंदनोपमं, नंदनं देववनं तदुपर्म. ॥३॥
॥ मूलम् ॥ तत्थ सो पासई साहुं । संजयं सुसमाहियं ॥ निसणं रुक्खमूलंमि। सुकुमालं सुहोइयं ॥४॥ व्याख्या-तत्र बने स श्रेणिको राजा साधुं पश्यति. कीदृशं साधुं? संयतं सम्यक प्रकारेण यतं यत्नं कुर्वतं. पुनः कीदृशं? सुसमाधितं, सुतरामतिशयेन समाधियुक्तं. पुनः कीदृशं? वृक्षमुले निषण्णं स्थितं. पुनः कीदृशं? सुकुमालं. पुनः कीदृशं ? सुखोचितं सुखयोग्य. ॥४॥
॥ मूलम् ॥-तस्स रूवं तु पासित्ता । राइणो तंमि संजए ॥ अच्चंतपरमो आसी । अउलो
॥७३॥
For Private And Personal Use Only