________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ७३० ॥
www.kobatirth.org
पुत्रस्य ? महायशसः महद्यशो यस्य स महायशास्तस्य महायशसः, सर्वदिग्व्यापिकीर्तेः इत्यहं मृगापुत्रस्य चरितं तवाग्रे ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनंप्रत्याह ॥ ९९ ॥ इति मृगापुत्रयमेकोनविंशतितममध्ययनमर्थतः संपूर्ण ॥ १९ ॥ इतिश्रीमदुत्तराध्ययन सूत्रार्थदीपिकायां श्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायामे कोनविंशतितमं मृगापुत्रीयमध्ययनमर्थतः संपूर्ण. ॥ १९ ॥ श्रीरस्तु ॥
SOS NS西西西西西西西西西西西省酒店酒 ॥ अथ विंशतितममध्ययनं प्रारभ्यते ॥
पूर्वस्मिन्नध्ययने साधूनां निःप्रतिकर्मतोक्ता, रोगादावुत्पन्ने सति चिकित्सा न कर्तव्या, न कारयितव्या, नानुमंतव्येत्युक्तं. अथ विंशेऽध्ययने सा निःप्रतिकर्मता महानिग्रंथस्य हिता, अतोनाथत्वपरिभावनया सेत्युच्यते
For Private And Personal Use Only
62
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ७३०॥