________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा
सटो
॥३९८
00000000000000000000
| भिर्विदितानि वर्तते इति अध्याहारः. जहिमित्यत्र क्षेत्रेषु प्रकीर्णान्युप्तानि बीजानि प्रदत्तानि दानानि पूर्णानि विरुहति विशेषेणोद्गच्छंति, फलदानि भवंति, विभाक्तलिंगव्यत्ययस्तु प्राकृतत्वात्. ये ब्राह्मणा जातिविद्योपपेतास्ते तु ब्राह्मणाः, सुतरामतिशयेन पेशलानि मनोहराणिक्षेत्राणि ज्ञेयानि. तत्र जातिाह्मणत्वं, विद्या वेदाध्ययनं, जातिश्च विद्या च जातिविद्य, ताभ्यामपपेताः सहिता जातिविद्योपपेताः. 'उपअपइताः' इत्यत्र शकंध्वादिषु पररूपमित्यनेनोपशब्दस्याकारलोपे पश्चाद्गुणेन सिद्धिः, यदुक्तं-सममश्रोत्रियदानं । द्विगुणं ब्राह्मणं त्रुवे ॥ सहस्रगुणमाचार्य । अनंतं वेदपारगे ॥ १॥ इत्युक्तत्वाद्वेदपारगा ब्राह्मणाः पुण्यक्षेत्राणि. ॥ १३ ॥ अथ यक्षः प्राह
मूलम्॥-कोहो य माणो य वहो य जेसिं। मोसं अदत्तं च परिग्गहं च॥ते माहणा जाइवि| जाविहिणा। ताइंतु खित्ताई सुपावगाइं ॥१४॥ व्याख्या-भो ब्राह्मणाः! येषां भवतां मध्ये क्रोधो वर्तते, च पुनर्मानमायालोभाश्च वर्तते, चकारान्मानादीनां ग्रहणं, च पुनर्वधो जीवहिंसा वर्तते, मृषावादश्चास्ति,अदत्तमदत्तादानमप्यस्ति, चशब्दान्मैथुनं कामासक्तिरस्ति, च पुनः परिग्रहो वर्तते,यूयं के ब्राह्मणाः?
ថ្មីថិងចងចិត្តញចិច
॥३९८॥
For Private And Personal Use Only