________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
उत्तरा
॥७५५॥
PRECAKKARA
सुष्टु भाषितं सुभाषितमनुशासनमुपदेशं श्रुत्वा सर्व कुशीलानां मार्ग जहायेति त्यक्त्वा महानि
सटोर्क थानां महासाधूनां पथि मागें ब्रजेस्त्वं चरेः ? कीदृशमनुशासनं ? ज्ञानगुणोपपेतं, ज्ञानस्य गुणा ज्ञानगुणास्तैरुपपेतं ज्ञानगुणोपपेतं. ॥ ५१ ॥
॥ मूलम् ॥-चरित्तमायारगुणन्निए तओ। अणुत्तरं संजमपालियाणं ॥ निरासवे संखवियाण कम्मं । उवेइ ठाणं विउल्लुत्तमं धुवं ॥ ५२॥ व्याख्या-ततस्तस्मात्कारणान्महानिग्रंथमार्गगमनानिराश्रवो मनिर्महाव्रतपालकः साधुर्विपुलमनंतसिद्धानामवस्थानादप्यसंकीणं, उत्तमं सर्वोत्कर्ष, पनध्रुवं निश्चलं शाश्वतमेतादृशं मोक्षस्थानमुपैति प्राप्नोति, कीदृशः साधुः? चारित्राचारगुणान्वितः, चारित्रस्याचारश्चारित्राचारश्चारित्रसेवनं, गुणा ज्ञानशीलादयः, चारित्राचारश्च गुणाश्च चारित्राचारगुणास्तैरन्वितश्चारित्राचारगुणान्वितः. अत्र मकारः प्राकृतत्वात्. किं कृत्वा साधुमोक्षं प्राप्नोति ? | अनुत्तरं प्रधानं भगवदाज्ञाशुद्धं संयम सप्तदशविधं पालयित्वा. पुनः किं कृत्वा ? कर्माण्यष्टावपि ||
Coun संक्षिपय्य क्षयं नीत्वा. एतावता चारित्राचारज्ञानादिगुणयुक्तः, अत एव निरुद्धाश्रवः प्रधानं संयम
+MAHASH1-CAHARAS
For Private And Personal Use Only