________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १८० ॥
009989998766690959090
www.kobatirth.org
मत्रोद्योतः कथमभृत् ? तयोक्तं तव हस्तस्थस्याग्नेरेवोद्योतः सरलेन तेन तथैवांगीकृतं, मदनमंजर्या हस्ते खड्गं दत्वा कुमारोऽग्निप्रज्वालनार्थं ग्रीवामधश्चकार, तावता तया कुमारवधार्थं खड्गं प्रतीकारान्निष्कासितं तस्यैतच्चरित्रं दृष्ट्वा चोरलघुभ्रातुर्वैराग्यमुत्पन्नं, पश्चादस्या हस्तात्तेन खड्गमन्यत्र पातितं, पंचापि भ्रातरस्ततः कुमारालक्षिताः शनैः शनैर्निर्गताः कस्मिंश्चिद्वने गताः, तैस्तत्र चैत्यमेकमुत्तुंगं दृष्टं तत्र सातिशयज्ञानी साधुरेको दृष्टः; तत्समीपे तैः पंचभिरपि दीक्षा गृहीता, ततस्तदाज्ञां पाल|यंतः संयमे रतास्तत्रैव तिष्टंति, कुमारेण नैतत्किमपि ज्ञातं. अथ कुमारस्तत्र मदनमंजर्या सह रा त्रिमेकामुषित्वा प्रभाते स्वगृहे समायातः, कियद्दिनानंतरमश्वापहृत एक एवागडदत्तकुमार स्तस्मिन्नेव व तत्रैव चैत्ये गतस्तत्र देवान्नमस्कृत्य साधवो वंदिताः, गुरुणा देशना दत्ता, कुमारेण पृष्टं भगवन् ! क एते पंचापि भ्रातर इव साधवः ? कथमेषां वैराग्यमुत्पन्नं कथमेभिर्यौवनभरेऽपि व्रतं गृहीतं ? एवं कुमारेण पृष्ठे गुरुः प्राह सर्वं तदीयं वृत्तांतं. कुमारस्तच्चरित्रं श्रुत्वा युवतीस्वरूपमेवं चिंतयति -अ. गुरजंति खणेणं । जुवईओ खणेण पुणोवि रजंति ॥ अन्नन्नरागणी रया । हलिद्दराव चलपेमा ॥ १ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
99999999०००००००००००००
सटीकं
१८० ॥