________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
उत्तरा
॥१२८२॥
SRIGAR 35-4-2015
मुना प्रकारेण व्याख्याताः च पुना रूपिणोऽरूपिणोऽजीवाश्च व्याख्याता द्विविधा अपि कथिताः. 15| सटीक ।। ५२ ।। अथोपदेशमाह
॥ मृलम् ॥-इइ जोवमजीवे य । सुच्चा सद्दहिऊण य ॥ सवनयाणमणुमए । रमिजा सं-| जमे मुणी ॥ ५३ ॥ व्याख्या-मुनिः साधुरेवममुना प्रकारेण जीवाजीवान् गुरोर्मुखात् श्रुत्वा, पुनः श्रद्धाय संयमे सप्तदशविधे रमेद्रतिं कुर्यात्. कीदृशे संयमे? सर्वनयानामनुमते, सर्वे च ते नयाश्च सर्वनया नैगमादयः सप्तनयाः, तेषां सर्वनयानां ज्ञानक्रियांतर्गतानामनुमतेऽभिप्रेते, ज्ञानसहितस-8 म्यक्चारित्ररूपे. ॥ ५३ ॥
॥ मूलम् ॥-तओ बहणि वासाणि । सामण्णमणुपालिया ॥ इमेण कम्मजोएण । अप्पाणं संलिहे मुणी ॥ ५४॥ व्याख्या-ततश्चारित्रे रमणानंतरं बहूनि वर्षाणि श्रामण्यमनुपाल्य मुनिरनेन क्रमयोगेनात्मानं संलिखेत, द्रव्यतो भावतश्च कृशीकुर्यात्. ॥ ५४॥ सप्रति संलेखनापूर्वकंट ॥१२८२॥ क्रमयोगमाह---
PHONEHOROSCARHAALIGANGANAGAR
For Private And Personal Use Only