________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
॥११९३॥
AAAAAKAKKAR
य॥ १२ ॥ व्याख्या-ते स्कंधाः परमाणवश्च संततिमपरापरोत्पत्तिप्रवाहरूपां प्राप्याऽनादय आदि-15 सटोकं रहिताः, तथा अपर्यवसिता अंतरहिताः. स्थितिं प्रतीत्य क्षेत्रावस्थानरूपां स्थितिमंगीकृत्य सादिकाः सपर्यवसिताश्च वर्तते. ॥ १२ ॥ सादिसपर्यवसितत्वेऽपि कियत्कालमेषां स्थितिरित्याह
॥ मूलम् ॥----असंखकालमुकोसं । इकं समय जहन्नयं ।। अजीवाण य रूवीणं । ठिई एसा वियाहिया ॥ १३ ॥ व्याख्या--स्कंधानां परमाणूनां चोत्कृष्टाऽसंख्यकालं स्थितिः, जघन्यिका चैकसमया P स्थितिः, एषा अजीवानां रूपिणां पुद्गलानां स्थितिर्व्याख्याता, एतस्मादुक्तकालात्परतोऽवश्यमेव | विचटनात्. ॥ १३ ॥ अथ कालतः स्थितिमुक्त्वा तदंतर्गतमंतरमाह
॥मूलम् ॥-अणंतकालमुक्कोसं । इकं समयं जहन्नयं ॥ अजीवाण य रूबीणं ॥ अंतरेयं वियाहियं ॥१४॥ व्याख्या-अजीवानां रूपिणां पुद्गलानां स्कंधदेशप्रदेशपरमाणूनामंतरं विक्षितक्षेत्रावस्थितेः प्रच्युतानां पुनस्तरक्षेत्रप्राप्तेर्व्यवधानमंतरमुत्कृष्टमनंतकालं भवति. जघन्यमेकसमयं भवति.8
IP॥११९३ इदमंतरं तीर्थकरेाख्यातं. पुद्गलानां हि विवक्षितक्षेत्रावस्थितितः. प्रच्युतानां कदाचित्समयावलि
For Private And Personal Use Only