________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmande
८३२॥
WI-COLORCA494GES
॥ मूलम् ॥-पुच्छ भंते जहित्थं ते । केसिं गोयममववी ॥ तओ केसी अणुन्नाए । गोयम
सटीक इणमववी ॥ २२ ॥ व्याख्या-गौतमो वदति, हे भदंत! हे पूज्य! ते तव यथेच्छं यत्तव चेतस्यवभासते तत्त्वं पृच्छ ? मम प्रश्नं कुरु ? इति केशीकुमारंप्रति गौतमोऽब्रवीत्. ' गौतमं' इति प्राकृतत्वात्प्रथमास्थाने द्वितीया, ततो गौतमवाक्यादनंतरं केशीकुमारो गौतमेनानुज्ञातः सन् गौतमेन दत्ताज्ञः सन् गोतमंप्रतीदं वक्ष्यमाणं वचनमब्रवीत्. ॥ २२ ॥
॥ मूलम् ॥-चाउज्जामो य जो धम्मो । जो इमो पंचसिक्खिओ॥ देसिओ वद्धमाणेण । पासेण | य महामुणी ॥ २३ ॥ एककजपवन्नाणं । विसेसे किं नु कारणं ॥ धम्मे दुविहे मेहावी । कहं विपच्चओ न ते ॥ २४ ॥ युग्मं ॥ व्याख्या-हे गौतम! पावेन महामुनिना तीर्थकरेण यश्चातुर्यामश्चातुव्रतिकोऽयमस्माकं धर्म उद्दिष्टः, पुनर्योऽयं धर्मों वर्धमानेन पंचशिक्षिकः पंचमहाव्रतात्मको दिष्टः कथितः, ॥ २३ ॥ एककायें मोक्षसाधनरूपे कार्ये प्रपन्नयोः श्रीपार्श्वमहावीरयोर्विशेषे भेदे किं कारण? हे
IP॥८३२॥ मेधाविन् ! द्विविधे धर्म तव कथं विप्रत्ययः संशयो न भवति? यतो द्वावपि तीर्थकरौ, द्वावपि मोक्ष
VASHANCHAR
For Private And Personal Use Only