SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmande ८३२॥ WI-COLORCA494GES ॥ मूलम् ॥-पुच्छ भंते जहित्थं ते । केसिं गोयममववी ॥ तओ केसी अणुन्नाए । गोयम सटीक इणमववी ॥ २२ ॥ व्याख्या-गौतमो वदति, हे भदंत! हे पूज्य! ते तव यथेच्छं यत्तव चेतस्यवभासते तत्त्वं पृच्छ ? मम प्रश्नं कुरु ? इति केशीकुमारंप्रति गौतमोऽब्रवीत्. ' गौतमं' इति प्राकृतत्वात्प्रथमास्थाने द्वितीया, ततो गौतमवाक्यादनंतरं केशीकुमारो गौतमेनानुज्ञातः सन् गौतमेन दत्ताज्ञः सन् गोतमंप्रतीदं वक्ष्यमाणं वचनमब्रवीत्. ॥ २२ ॥ ॥ मूलम् ॥-चाउज्जामो य जो धम्मो । जो इमो पंचसिक्खिओ॥ देसिओ वद्धमाणेण । पासेण | य महामुणी ॥ २३ ॥ एककजपवन्नाणं । विसेसे किं नु कारणं ॥ धम्मे दुविहे मेहावी । कहं विपच्चओ न ते ॥ २४ ॥ युग्मं ॥ व्याख्या-हे गौतम! पावेन महामुनिना तीर्थकरेण यश्चातुर्यामश्चातुव्रतिकोऽयमस्माकं धर्म उद्दिष्टः, पुनर्योऽयं धर्मों वर्धमानेन पंचशिक्षिकः पंचमहाव्रतात्मको दिष्टः कथितः, ॥ २३ ॥ एककायें मोक्षसाधनरूपे कार्ये प्रपन्नयोः श्रीपार्श्वमहावीरयोर्विशेषे भेदे किं कारण? हे IP॥८३२॥ मेधाविन् ! द्विविधे धर्म तव कथं विप्रत्ययः संशयो न भवति? यतो द्वावपि तीर्थकरौ, द्वावपि मोक्ष VASHANCHAR For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy