SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥८३३॥ RECIRCONCE कार्यसाधने प्रवृत्तौ, कथमनयो द इति हेतोस्तव मनसि कथं विप्रत्ययो न भवति? संदेहो न भवति? ॥ मूलम् ॥-तओ केसिं वुवंतं तु । गोयमो इणमववी ॥ पण्णा समिक्खए धम्मं । तत्तं तत्थ विणिच्छयं ॥२५॥ व्याख्या-ततोऽनंतरं केशीकुमारश्रमणं बुवंतं कथयंतं गौतम इदमब्रवीत, हे केशीकुमारश्रमण! प्रज्ञा बुद्धिर्धर्मतत्वं धर्मस्य परमार्थ पश्यति, धर्मतत्वं बुध्ध्यैव विलोक्यते; न टू |तु चर्मचक्षुषा धर्मतत्वं विलोक्यते. सूक्ष्मं धर्म सुधीर्वेत्तीति वचनात्. कीदृशं धर्मतत्वं ? तत्वविनिश्चयं, तत्वानां जीवादीनां विशेषेण निश्चयो यस्मिंस्तत्तत्वविनिश्चयं. केवलं धर्मतत्वस्य श्रवणमात्रेण निश्चयो न भवति, किंतु प्रज्ञावशादेव धर्मतत्वस्य निश्चयः स्यादिति भावः ॥ २५ ॥ ॥ मूलम् ॥-पुरिमा उज्जुजडा उ । वक्कजडा य पच्छिमा ॥ मज्झिमा उजुपन्नाओ। तेण धम्मो दुहा कओ॥ २६ ॥ व्याख्या-हे केशीकुमारश्रमण! पुरिमाः पूर्वे प्रथमतीर्थकृत्साधव आदीश्वरस्य मुनय ऋजुजडाः, ऋजवश्च ते जडाश्च ऋजुजडा बभूवुरिति शेषः. शिक्षाग्रहणतत्परा ऋजवः, दुःप्रतिपाद्यतया जडा मूर्खाः, तुशब्दो यस्मादर्थे. पश्चिमाः पश्चिमतीर्थकृत्साधवो महावीरस्य मुनयो CACCE-CAR-CAS ॥८३३॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy