________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
C%
॥८३१॥
ARRIERRACHARYANHIBASTI
॥मूलम् ॥-समागया बहु तत्थ । पासंडा कोउगा मिया । गिहित्थाणं अणेगाओ। सहस्सीओ समागया ॥ १९ ॥ व्याख्या-तत्र तस्मिंस्तिदुकोद्याने बहवः पाखण्डा अन्यदर्शनिनः परिव्राजकादयः समागताः. कोहशास्ते पाखण्डाः? कौतुकान्मृगा आश्चर्यान्मृगा इवाऽज्ञानिनः. तु पुन| गुहस्थानामनेकलोकानां सहस्रं समागतं. अनेका प्रचुरा लोकानां सहस्रीति आर्षत्वात्, समागता तत्र संप्राप्ता. ॥१९॥
॥ मूलम् ॥ देवदाणवगंधवा । जक्खरक्खसकिन्नरा ॥ अदिस्साणं च भूयाणं । आसी तत्थ समागमो ॥ २०॥ व्याख्या-तत्र तस्मिन् प्रदेशे देवदानवगंधर्वा यक्षराक्षसकिन्नराः समागता
इति शेषः. च पुनस्तत्राऽदृश्यानां भूतानां किलकिलव्यंतरविशेषाणां समागमः संगम आसीत्. ॥ &ा ॥ मूलम् ॥-पुच्छामि ते महाभाग । केसी गोयममववी ॥ तओ केसी तुवंतं तु । गोयमो
इणमववी ॥ २१॥ व्याख्या-तयोर्जल्पमाह-तदा केशी गौतममब्रवीत्, किमब्रवीदित्याह-हे महाभोग! ते त्वामहं पृच्छामि, यदा केशीकुमारेणेत्युक्तं तदा केशीकुमारश्रमणं त्रुवंतमिदमब्रवीत्.
CE-COCA--1
In८३
For Private And Personal Use Only