________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥३५९॥
| कथितं, तथा अर्थपदोपशोभितं तथाहं तवाग्रेब्रवीमीत्यर्थः।३७। इति द्रुमपत्राख्यं दशममध्ययनं संपूर्ण.
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां दशमाध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु॥
000000000000000000000@
॥ अथैकादशमध्ययनं प्रारभ्यते ॥ HEREHRENER-CHAKRAKHABAR अथ दशमेऽध्ययने प्रमादपरिहारार्थमुपदेशो दत्तः, स च विवेकिन एव स्यात्. विवेकी च बहुश्रुतो भवेत्. अत एकादशमध्ययनं बहुश्रुताख्यं बहुश्रुतवर्णनमुच्यते
॥ मूलम् ॥-संजोगा विप्पमुक्कस्स । अणगारस्स भिक्खुणो॥आयारं पाउकरिस्सामि। आणविं सुणेह मे ॥१॥ व्याख्या-हे जंबू ! संयोगाद् विप्रमुक्तस्य अनगारस्य भिक्षोः आचारं सा-10 धुयोग्यक्रियां बहुश्रुतपूजारूपं बहुश्रुतस्वरूपज्ञानं आनुपूर्त्या अनुक्रमेण प्रादुःकरिष्यामि प्रकटीकरि
00000000000000000000
॥३५९॥
For Private And Personal Use Only