________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३६० ॥
www.kobatirth.org
ष्यामि, मे मम कथयिष्यतस्त्वं शृणु ? ॥ १ ॥ अथवा साधोराचारं आकारं बहुश्रुतस्य आकारं, बहुश्रुतः कीदृग् स्यात् ? तत्प्रकटीकरिष्यामि ॥ १ ॥ प्रथमं तत्परिज्ञानार्थं अबहुश्रुतस्य लक्षणमाह
॥ मुलम् ॥ - जे यावि होइ निविजे । थद्धे लुद्धे अणिग्गहे ॥ अभिक्खणं उल्लवइ । अविणीए अबहुस्सुए ॥ २ ॥ व्याख्या - यश्च यो मनुष्यो निर्विद्यो भवति, अपिशब्दात् यः सविद्यो वा भवति, स चेत् स्तब्धोऽहंकारी भवति, पुनर्लुब्धो भवति, रसादिषु लोलुपो भवति, पुनयोऽनिग्रह इंद्रियदमनरहितो भवति, पुनर्योऽभीक्ष्णं वारंवारं उल्लपति, उत्प्राबल्येन यथातथा अविचारितं लपति, वाचालो भवति, स पुरुषोऽविनीतो विनयधर्मरहितोऽबहुश्रुत उच्यते सविद्योऽपि अबहुश्रुतः चेत् स्यात् स विद्यत्वस्य फलं न प्राप्नुयात्, तद्विपरीतो बहुश्रुतः स्यात् ॥ २ ॥ अबहुश्रुतस्य कारणमाह
॥ मूलम् ॥ — अह पंचहिं ठाणेहिं । जेसिं सिक्खा न लप्भइ ॥ थंभा कोहा पमाएणं । रोगेणालस्सेण य ॥ ३ ॥ व्याख्या - अथ श्रोतुः पुरुषस्य उत्कीर्णताकरणे यैः पंचभिः स्थानैः पंचभिः प्रकारैः शिक्षा ग्रहणासेवनारूपा न लभ्यते, न प्राप्यते तानि पंचस्थानानि श्रृणु इत्यध्याहारः.
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
90009066
सटीकं
॥ ३६० ॥