SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २६१ ॥ www. kobatirth.org मया त्यक्तः, स बालो लोकोत्तरकांतिर्जनंगमधानि दत्तावर्णिकनामा ववृधे, सा साध्वी सततं बहिजिंती पुत्रस्नेहेन मातंग्या सह कोमलालापैः संगतिं चक्रे, स बालः प्रातिवेश्मिकबालकैः सह क्रीडन महत्तेजसा भृशं राजते, आगर्भं बहुशाकाद्यशनदोषेण तस्य बालकस्य कंडूलतादोषोऽभवत्, स्वयं राज चेष्टाः कुर्वाणः स बाला परवालैः सामंतीकृतैर्देहकंडूया करैः कारयति, ततो लोकैः करकंडूरिति तस्य नाम दत्तं सा साध्वी तद्विलोकनार्थं मातंगपाटके निरंतरं याति भिक्षालब्धं मोदकादि तस्मै द दाति, श्रमणत्वेऽप्यपत्यजा प्रीतिस्तस्या दुस्तरेति बालकोऽपि तस्या दृष्टाया बहु विनयं करोति, प्रीतिं च दधाति स बालकः षड्वर्षः पितुरादेशात् श्मशानं रक्षति अन्यदा तस्मिन् श्मशाने रक्षति सति कोऽपि साधु साधुंप्रति तत् श्मशानस्थं सुलक्षणं वंशं दर्शितवानुक्तवांश्च मूलतश्चतुरंगुलत इमं वंशमादाय यः स्वसमीपे स्थापयति सोऽवश्यं राज्यं प्राप्नोति, इदं साधुवचस्तेन बालकेन तत्रस्थेनैकेन द्विजेन च श्रुतं द्विजस्तु तं वंशंमा चतुरंगुलंमूलात् छित्वा यावद् गृह्णाति तावत्करकंडुना तत्क रात्स वंशो गृहीतः स्वकरे, कलहं कुर्वतो द्विजस्य करकंडुनोक्तं मत्पितृश्मशानवनोत्थवंशं नाहमन्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9600 सटीकं ॥ २६९ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy