________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
&ा सटीक
॥१०२७॥
*****
जनयति? गुरुराह-हे शिष्य ! मायाविजयेन जीव ऋजुभावं सरलत्वमुत्पादयति, ततश्च मायावेदनीयं कर्म न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति क्षपयति. ॥ ६९॥
॥ मूलम् ॥-लोहविजएणं भंते जीवे किं जणयइ ? लोहविजएणं संतोसिभावं जणयइ, लोभवेयणिज कम्मं न बंधइ, पुवबद्धं च कम्मं निजरेइ. ॥ ७० ॥ व्याख्या-हे भगवन् ! लोभविजयेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! लोभविजयेन जीवः संतोषिभावं, संतोषिणो भावः संतोषिभावस्तमुत्पादयति, लोभवेदनीयं कर्म न बध्नाति, पूर्वनिबध्धं च कर्म निर्जरयति. ॥ ७० ॥ कषायविजयिना साधुना रागद्वेषमिथ्यादर्शनविजयः कर्तव्यः, अतस्तेषां जयफलं प्रश्नपूर्वकमाह
॥मुलम् ॥-पिजदोसमित्थादसणविजएणं भंते जीवे किं जणयइ ? पिज्जदोसमित्थादसणविजएणं नाणदसणचरित्ताराहणयाए अप्भुढेइ, अट्टविहस्स कम्मस्स गंठिविमोयणटाए अप्भुढेइ, तप्पढमयाएणं जहाणुपुविए अठ्ठावीसइविहं मोहणिज कम्मं उग्याएइ, पंचविहं नाणावरणिजं, नवविहं दसणावरणिज्ज पंचविहमंतराय, एए तिन्निवि कम्मसे जुगवंखवेइ, तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुन्नं
ARNAKRAKAKARAN
***
॥१०२७॥
K
For Private And Personal Use Only