SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक ॥१०२६॥ ****** AAWAR ** कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥ ६७ ॥ व्याख्या-हे भगवन् ! क्रोधविजयेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! क्रोधविजयेन जीवः क्षांतिं जनयति, क्रोधविजयी क्षांतिमान् भवतीत्यर्थः. पुनः क्रोधवेदनीयं कर्म न बध्नाति. क्रोधोदयेन वेद्यते इति क्रोधवेदनोयं, क्रोधहेतुभूतं पुद्गलरूपं | मोहनीयकर्मणो भेदं न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति. ॥ ६७ ॥ ॥ मूलम् ॥-माणविजएणं भंते जीवे किं जणयइ ? माणविजएणं मदवं जणयइ,माणवेयणिजं कम्मं न बंधइ, पुवबई च निजरेइ. ॥ ६८ ॥ व्याख्या-हे भगवन् ! मानविजयेन जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! मानविजयेन जीवो मार्दवं सुकुमालत्वं जनयति. मानविजयान्नमनशीलो भवतीति भावः. पुनर्मानेन मानोदयेन वेद्यते इति मानवेदनीयं कर्म न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति. ॥ ६८ ॥ ॥ मूलम् ॥-मायाविजएणं जीवे भंते किं जणयइ? मायाविजएणं उज्जुभाव जणयइ, मायावेयणिज कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥ ६९ ॥ व्याख्या-हे भगवन् ! मायाविजयेन जीवः किं *** ॥१०२६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy