________________
Shri Mahavir Jain Nadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥१०२६॥
******
AAWAR
**
कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥ ६७ ॥ व्याख्या-हे भगवन् ! क्रोधविजयेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! क्रोधविजयेन जीवः क्षांतिं जनयति, क्रोधविजयी क्षांतिमान् भवतीत्यर्थः. पुनः क्रोधवेदनीयं कर्म न बध्नाति. क्रोधोदयेन वेद्यते इति क्रोधवेदनोयं, क्रोधहेतुभूतं पुद्गलरूपं | मोहनीयकर्मणो भेदं न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति. ॥ ६७ ॥
॥ मूलम् ॥-माणविजएणं भंते जीवे किं जणयइ ? माणविजएणं मदवं जणयइ,माणवेयणिजं कम्मं न बंधइ, पुवबई च निजरेइ. ॥ ६८ ॥ व्याख्या-हे भगवन् ! मानविजयेन जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! मानविजयेन जीवो मार्दवं सुकुमालत्वं जनयति. मानविजयान्नमनशीलो भवतीति भावः. पुनर्मानेन मानोदयेन वेद्यते इति मानवेदनीयं कर्म न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति. ॥ ६८ ॥
॥ मूलम् ॥-मायाविजएणं जीवे भंते किं जणयइ? मायाविजएणं उज्जुभाव जणयइ, मायावेयणिज कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥ ६९ ॥ व्याख्या-हे भगवन् ! मायाविजयेन जीवः किं
***
॥१०२६॥
For Private And Personal Use Only