________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥। १०२५ ॥
www.kobatirth.org
॥ मूलम् ॥ - जिभेंदियनिग्गणं भंते जीवे किं जणयइ ? जिभेंदियनिग्गहेणं मणुन्नामणुन्नेसु रसे रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधड़, पुत्रबद्धं कम्मं निजरेइ ॥ ६५ ॥ व्याख्या - हे भदंत ! जिह्वेद्रियनिग्रहेण जीवः किं जनयति ? गुरुराह - हे शिष्य ! जिहेंद्रियनिग्रहेण जीवो मनोज्ञाऽमनोज्ञेषु रसेषु रागद्वेषनिग्रहं जनयति, ततश्च तत्प्रत्ययिकं रागद्वेषनैमित्तिकं कर्म न बध्नाति पूर्ववद्धं रागद्वेषोपार्जितं कर्म निर्जरयति क्षपयति.
॥ मूलम् ॥ - फासिंदियनिग्गणं भंते जीवे किं जणयइ ? फासिंदियनिग्गहे मणुन्नामणुन्नेसु फासेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥ ६६ ॥ व्याख्या - हे भगवन् ! स्पर्शेद्रियनिग्रहेण जीवः किं जनयति ? तदा गुरुराह — हे शिष्य ! स्पर्शेद्रियनिग्रहेण जीवो मनोज्ञामनोज्ञेषु स्पर्शेषु रागद्वेषनिग्रहं जनयति, ततश्च तत्प्रत्ययिकं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥ ६६ ॥ इंद्रियनिग्रहकर्ता कषायविजयी स्यात्, अतः कषायविजयफलं प्रश्नपूर्वकमाह॥ मूलम् ॥ — कोहविजएणं भंते जीवे किं जणयइ ? कोहविजएणं खंतिं जणयइ, कोहवेयणिज्जं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
!11303411