________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१०२४॥
ACA%%ASHTRACK
रागद्वेषाभावे रागद्वेषनैमित्तिकं कर्म न बध्नाति.पूर्ववद्धं रागद्वेषोपार्जितं कर्म निर्जरयति क्षपयति.॥२॥
मूलम् ॥-चख्खिंदियनिग्गहेणं भंते जीवे किं जणयइ ? चख्खिंदियनिग्गहेणं मणुन्नामणुन्नेसु रूवेसु रागदोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥६३॥ व्याख्या-हे भदंत ! हे स्वामिन् ! चक्षुरिंद्रियनिग्रहेण जीवः किं जनयति ? तदा गुरुराह-हे शिष्य ! चक्षुरिंद्रियनिग्रहेण मनोज्ञामनोज्ञेषु रूपेषु रागद्वेषनिग्रहं रागद्वेषजयं जनयति. ततश्च तत्प्रत्ययिकं रागद्वेषोत्पन्नं कर्म न बध्नाति. पूर्वबद्धं रागद्वेषोपार्जितं कर्म निर्जरयति क्षपयति. ॥ ६३ ॥
॥मूलम् ॥-घाणिदियनिग्गहेणं भंते जीवे किं जणयइ ? घाणिदियनिग्गहेणं मणुन्नामणुन्नेसु गंधेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुत्वबलं च निजरेइ. ॥६४ ॥ व्याख्या-हे भदंत! हे स्वामिन् ! घ्राणेंद्रियनिग्रहेण जीवः किं जनयति ? गुरुर्वदति, हे शिष्य! घ्राणेंद्रियनिग्रहेण मनोज्ञामनोज्ञेषु गंधेषु रागद्वेषनिग्रहं जनयति. ततो रागद्वेषजयात्तत्प्रत्ययिक रागद्वेषोत्पन्नं कर्म न बनाति, पूर्वोपार्जितं कर्म निर्जरयति.॥ ६४ ॥
DESIRSANA5%
॥१०२४॥
For Private And Personal Use Only