________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥५२॥
0000000000000000000906
किंतु तेषु देशमशकादिषु दुष्टजीवेषु मांसशोणितं पललरुधिरं भुंजानेषूपेक्षेत. उदासीनभावे वर्तेत, रागद्वेषरहितो भवेत्,प्राणांस्तान दंशमशकादीन् मांसरुधिरं भुंजानान्न हन्यात्. अत्र श्रमणभद्र कथा यथा-चंपायां जितशत्रुनृपस्य पुत्रः श्रमणभद्रो युवराजा श्रीधर्मघोषांते प्रवज्यैकाकित्वविहारेण विहरन्नन्यदा शरदि ऋतावटव्यां प्रतिमास्थितो दंशमशकैः पीड्यमानोऽपि निश्चलः स्वयमनंतशो भुक्त| नरकवेदनाखरूपं चिंतयन् समाधिना मृत्वा दिवं गतः, एवं दंशमशकपरीषहः सोढव्यः ॥ ५॥ अथ च दंशमशकादिभिः पीड्यमानो वस्त्राशास्याकारो न स्यादतोऽचेलपरीषहमाह
॥मूलम्॥-परिजुन्नेहिं वत्थेहि। दुक्खामित्ति अचेलए।अदुवालचेलए दुक्ख ॥ इइ भिक्खू न चिंतए ॥१२॥ एगया अचेलए होइ।सचेलए अवि एगया।एयं धम्मं हियं नच्चा । नाणी नोपरिदेवए॥१३॥ व्याख्या-भिक्षुःसाधुर्वस्त्रेषु परिजीणेष्विति नचिंतयेत,मनसि न विचारयेत. इतीति किं ? अहं वस्त्रा-12 भावेऽचेलको निर्वस्त्रो भविष्यामि, न विद्यते चेलं वस्त्रं यस्य सोऽचेलक इति दैन्यं न कुर्यात्. अथ
oll॥५२॥ वैतादृशं जीर्ण स्फुटितवस्त्रं मां दृष्ट्वा कश्चिद्धर्मात्मा दाता मह्यं वस्त्रं दास्यति तदाहं सचेलको वस्त्र
180000000000000000000
For Private And Personal Use Only