________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटांक
उत्तरा- | गाः पालयतीति गोपालो गोरक्षकः, उदरपूरणार्थं परकीयगोचारकः. पुनभांडानि परकीयक्रयाणक
वस्तूनि भाटकादिना पालयतीति भांडपालकः, गोपालो गवां स्वामी न भवति, तद्रक्षणादुदरपूर्ति॥८०८॥
मात्रफलभाक् स्यात्, न तु गवां स्वामित्वफलभाक्. तथा पुनभांडपालः क्रयाणकाधिपेन क्रयाणकरक्षार्थ रक्षितः पुरुषः क्रयाणकानामीश्वरत्वफलभाग् न भवति, उदरपूर्तिमात्रफलभागेद भवति.
ईश्वरत्वफलभाक् त्वपर एव. तथा त्वमपि श्रामण्यवेषधारकत्वेन द्रव्यधर्मपालकत्वादुदरपूर्तिफलPभाग् वर्तसे, न तु भावधर्मफलस्य मोक्षस्येश्वरो भविष्यसीति भावः ॥ ४६॥
॥ मूलम् ॥-कोहं माणं निगिह्नित्ता। मायं लोभं च सवसो ॥ इंदियाई वसे काउं! अप्पाणं उवसंहरे ॥४७॥ तीसे सो वयणं सुच्चा। संजयाए सुभासियं ॥ अंकुसेण जहा नागो । धम्मे संपडिवाइओ ॥४८॥ युग्मं ॥ व्याख्या-स रथनेमिरिन्द्रियाणि वशीकृत्यात्मानमुपसंहरति स्थिरं करोति, विषयेभ्यो निवारयति. किं कृत्वा? क्रोधं मानं मायां च पुनः सर्वथा लोभं निगृह्याऽत्यंत जित्वा. एवं रथनेमिरात्मानं धर्मे दृढं चकार. एतदेवोक्तं दृष्टांतेन दृढयति-तस्या राजीमत्याः संय
K-Saxe
I૮૦૮
For Private And Personal Use Only