________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३०२ ॥
9005556600 9000000000
www.kobatirth.org
॥ मूलम् ॥-मासे मासे जउ बालो । कुसग्गेणं तु भुंजए ॥ न सो सुअक्खायधम्मस्स । कलं अग्घइ सोलसिं ॥ ४४ ॥ व्याख्या - यः कश्चिद्दालो निर्विवेकी नरो मासे मासे कुशाग्रेणैव भुंक्ते, न तु करांगुल्यादिना भुंक्ते, यद्वा यः कश्चिद्यावद्भोजनादि कुशस्य दर्भस्याग्रेऽधितिष्ठति तावदेव क् अधिकं न भुंक्ते, अल्पाहारी स्यादित्यर्थः अथवा यो बालोऽज्ञानी मासे मासे कुशाग्रेणैव भुंक्ते, कुशाग्रेणाहारवृत्तिं कुर्यात्, अन्नं न किमपि भुंक्त इत्यर्थः एतादृक्कष्टकारी, सोऽपि स्वाख्यातधर्मस्य षोडशीमपि कलां नाति न प्राप्नोति, सुष्टु निरवद्यमाख्यातः वाख्यातस्तस्य स्वाख्यातस्य जिनोक्तस्य संयमधर्मस्य चारित्रस्य यः षोडशो भागस्तत्तुल्योऽप्यज्ञानी लाभालाभस्याज्ञः कुशाग्रभोजी न स्यादित्यर्थः तस्मा| द् गृहे तिष्टतस्तपः कुर्वतो बालस्य यथाख्यातचारित्रपालकस्य साधोर्महदंतरं गृह्यतीवधर्मात्मा भवति, तथापि सर्वसावद्यत्यागी न भवति, देशविरत एव स्यात्, तस्मात्सर्वनिरवद्यत्वाज्जिनोक्तत्वान्मोक्षार्थिना निरवद्यधर्म एवाश्रयणीयः, सावद्यस्तु नाश्रयणीयः, आत्मघातादिवत्. ॥ ४३ ॥
॥ मूलम् ॥ - एयम निसामित्ता । हेऊकारणचोइओ ॥ तओ नमिरायरिसिं । देविंदो इणमवी
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
900009400099600
सटोकं
॥ ३०२ ॥