SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३६३ ॥ www.kobatirth.org सुखकारण न प्राप्नोति अत्र ' चतुर्दशसु स्थानेषु ' इति सप्तम्यर्थ प्राकृतत्वात् तृतीयाबहुवचनं ॥ ६ ॥ अथ तानि चतुर्दशस्थानानि तिसृभिर्गाथाभिराह— ॥ मूलम् ॥ — अभिक्खणं कोही हवइ । पबंधं च पकुवइ || मित्तिजमाणो वमइ । सुयं लधूण मज्जइ ॥ ७ ॥ अवि पावपरिक्खेवी । अवि मित्तेसु कुप्पइ ॥ सुप्पियस्सावि मित्तस्स । रहे भासई पावगं ॥ ८ ॥ पन्नवाई दुहिले । थद्धे लुद्धे अणिग्गहे || असंविभागी अवियते । अविणीइति च ॥९॥ व्याख्या - अथ तानि चतुर्दश स्थानानि विभजति य ईदृशो भवति स च पुमान् अविनीत इत्युच्यते. ईदृशः कीदृशः ? अभीक्ष्णं वारंवारं क्रोधी भवति, क्रोधं करोति च पुनः प्रबंधं क्रोधस्य वृद्धिं, कुपितोऽपि कोमलवचनैरपि क्रोधस्य अत्यजनं, क्रोधस्य स्थिरीभावं प्रकुरुते मित्रीयमाणोऽपि, 'मित्रं ममास्तु अयं ' इति विचिंत्यमानोऽपि पश्चाद्वमति त्यजति कोऽर्थः ? पूर्वं हि मित्रभावं कृत्वा पश्चात्वरितं मित्रत्वं त्रोटयति. ननु साधवो हि कुत्रापि मित्रत्वं स्नेहभावं केनापि सह न कुर्युः, संयोगाद्विप्रमुक्ता भवेयुः, तर्हि कथं 'मित्तिजमाणो वमइ' इत्युक्तं ? अत्र हि षट्जीवनिकायेषु व्रतग्रहणसमये For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3300000 10500 सटोकं ॥ ३६३ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy